पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा (६) कर्तारं वादिनं प्रतिवादिनं वा । सेतु. ९६ आश्रमिद्विजानां कार्याणि तच्छिष्टैर्निर्णेयानि, तत्संमतौ राज्ञा आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । न विब्रूयान्नृपो धर्म चिकीर्षन् हितमात्मनः ॥ (१) वानप्रस्थादीनामरण्याश्रमवासिनामाश्रमेषु, कार्य धर्मसङ्कटरूपम् 'अयं शास्त्रार्थो, नायमिति इतरेतरं विवदमानानां न धर्मव्यवस्थां सहसा विब्रूयात्प्रभुतया निर्णयमन्येषामिव न कुर्यात् । कथं तर्हि ? वक्ष्यमाणेन प्रकारेण । एवमात्मने हितं कृतं भवति । शास्त्रार्थत्यागो न भवतीत्यर्थः । गृहस्थानां चाश्रमित्वेऽपि यथोक्त एव निर्णयप्रकारः । कार्य धर्मसंशयात्मक विवादपदम् । आश्रमग्रहणाच्च विशिष्टविषयता व्याख्यायते । मेधा (२) द्विजानां गृहस्थानाम्, आश्रमविषये शास्त्रा थोऽयं नेत्येवं परस्परं विवदमानानां राजा आत्मने दृष्टाऽदृष्ट्रहितं कर्तुमिच्छन् अयं शास्त्रार्थ इति सहसा न विशेषेण ब्रूयात् ।

  • गोरा.

(३) अस्यार्थः—–— त्रिदण्डैर्दण्डाश्रमविवादेषु स्वयं निरूपयेत् । ब्राह्मणैरित्युपादानात् तैरपि निरूपणीयम् । मिथोऽन्योन्यम् । द्विजातीनामित्युपादानात् पापण्डैः सह आश्रमविवादेषु ब्रूयादेव धर्ममित्यर्थः । शेषं सुगमम् । +व्यमा. २८१ (४) आश्रमेषु ब्रह्मचर्यादिपु न विब्रूयात्, जयपरा- जयावधारणं न कुर्यादित्यर्थः । व्यक. १३ (५) आश्रमेषु आश्रममध्ये कार्ये कर्तव्ये आश्रमधमें इत्यर्थः । न विब्रूयात् न धर्मविपरीतमर्थं स्वापेक्षया स्थापयेत् । मवि. (६) आश्रमेषु तपोवनेषु, द्विजातीनां वानप्रस्थानाम् । नन्द.

  • ममु., मच. वाक्यार्थ: आश्रमपदार्थश्च गोरावत् ।

+ आश्रमेष्विति यथार्हमिति च श्लोकद्वयं समुच्चित्त्येयं व्याख्या | व्यचि. व्यमाषत् | (१) मस्मृ. ८।३९०; शुनी. ४/५२०-५२१ मं (में) पंन् ( पु:); व्यमा. २८१; व्यक. १३; व्यचि. ५; स्मृचि.६; व्यसौ. ९ जातीनां (जानान्तु ) ; व्यप्र. २३ पेन् (र्षु :); व्यउ. १४; व्यम. ४; समु. ११ विव (पुव). (७) आश्रमेषु चतुर्षु द्विजातीनां विवदतां सतामा- त्मनो हितं चिकीर्षन् नृपो न विब्रूयाद् विपरीतं न वदेत् । भाव. यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः । सान्त्वेन प्रशमय्यादौ स्वधर्म प्रतिपादयेत् || (१) यथा तत्कर्तव्यं तथेदानीमाह-यो यादृशी पूजामर्हति गुणानुरूपेण तं तथैवाभ्यर्च्य ब्राह्मणैर्मन्त्रि- पुरोहितादिभिः अर्चायां साहित्यं धर्मप्रवचने वा । तदा च ब्राह्मणाः संभ्या विज्ञेयाः तैः सह स्व न्याय्य म बोधयेत् । सिद्धे संहत्वे तस्य उपदेशः प्राधान्यार्थ स्तान्पुरस्कुर्यात् । तथा हि न राज्ञः क्रुध्यन्ति । सॉन्वेन प्रीतिस्तुतिवचनैः प्रथमं प्रशमय्य व्यपनीतक्रोधान्कृत्वा ततो ब्रूयात् । मेधा. (२) किं तर्हि यथार्ह मिति । यादृशीं यः पूजामर्हति तं तथा पूजयित्वा अन्यैर्ब्राह्मणैः सह राजा प्रथमं सान्त्वेन अपगतक्रोधान् कृत्वा ततस्तेषां यः स्वधर्मस्तं बोधयेत् । ऋगोग. (३) ब्राह्मणैः स्वकीयधर्मासनस्थैः । सान्त्वेन प्रश- मय्य विवादं त्याजयित्वा । स्वधर्म तैरेव विचारं कार यित्वा प्रतिपादयेत् ज्ञापयेत् । मवि. (४) सान्त्वनेन प्रियवचनेन । प्रशमग्य कोपादिकं शमयित्वा । व्यक. १३ (५) एतान् वानप्रस्थान् ब्राह्मणैः स्वपुरोहितादिभिः, सान्त्वेन प्रशमय्य न दण्डेन, स्वधर्ममविवादम्, अविवादो हि तेषां स्वधर्मः । नन्द. (६) स: पार्थिवः, एतान् आश्रमादीन् ब्राह्मणैः स सान्त्वयन् अभ्यर्च्य प्रशमय्य आदौ, स्वधर्म स्वस्वधर्म प्रतिपादयेत् स्वस्वाश्रमधर्मे स्थापयेत् । भाच.

  • मम., मच. गोरावत् ।

( १ ) मस्मृ. ८ | ३९१ ; झुनी. ४/५५६; सह पार्थिव: (पार्थिवः स्वयम् ) सान्त्वे (सत्वे); व्यचि. ५; स्मृचि. ६; व्यसौ.९ प्रश (प्रण); व्यउ. १४; समु. ११. १ आचार्यसाहित्ये. ५ शास्त्रेण. ६ प्रथममप्य, २ सत्या. ३ धर्म. व्यमा. २८१ व्यक. १३; व्यप्र. २३; ४ महत्ले,