पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ २४ ॥ अवगो [ ०३ अनुवाद-पहिले अपनेझ ही उचित ( काम में लगावै, (फिर ) । यदि दूसरेको उपदंश झरे, ( ते ) पंडित बळेशको न आस होगा । जैवन ( अम्यासी ) तिस्स ( पैर ) १५६–अत्तानब्वै तया कयिंरा । यथब्लमनुसासति । सुदन्तो वत दम्मेय अत्ता हि किंनर दुर्लभो ॥३॥ ( आत्मानं चेत् तथा कुर्याद् यथाऽन्यमनुशास्ति । सुदान्तो घत दमयेड्, आत्मा हि किळे दुर्दमः ।। ) अनुवाद--अथनेक वैसा बनावैजैसा दूसरेको अर्शसन करना है, ( पहिले ) अपनेको भली प्रकार श्वसन करे वस्तुतः अपनेको दमन करना (ही ) कठिन है। जैतवन कुमार कस्सपकी माता ( पेरौ ) ११०-अता हि आत्तनो नायो को हि नायो परो सिया । अत्तनाव मुदत्तेन नाथं लभति दुल्लभं ॥ ४॥ (आरमा' हि आत्मनो नाथः को हि नाथः पर स्यात्। आत्मनैव सुदान्तेन नाथं लभते दुर्लभम् ।। )

  • भगवद्गीता ( अध्याय ६ मैं

डरेशमनारमान नात्मानमवसादयेत्। आत्मैव आस्मनो बन्दुरात्मैव एिरास्मन• ॥४॥ बन्धुरामामनस्तस्व यैनात्मैवात्मना जितः । अनात्मनस्तु शुभुत्वे वर्तेतारमेव शत्रुघव ॥“