पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ ॥ अर्हन्तचा [ ५५ ( पृथिवीसमो मविरुध्यते इन्द्रकीलपमरताङॐ सुव्रतः । हद श्वापेतकर्दमः संसारा न भवन्ति तोडशः ।। ) अनुवाद-वैस सुन्दर व्रतधारी इन्द्रकीलकै समान ( स्वचछ ) तथा पृथिवीके समान जो क्षुब्ध मार्ह धोता; ऐसे ( पुरुष से कर्दमरहित सरोवरकी भाँति संसर (-अरु ) नहीं रहता । अतबन कोसम्बिमासित तिस्स ( पेर) ३३-सन्तं अस्स मनं इति सन्ता वाचा च कम्भश्च । सम्मदब्लाविसुत्तस्स उपसन्तस्स तादिनो ॥७॥ ( शान्तं तस्य मनो भवति शान्ता वाक् च कर्मे च । सम्यगाविमुक्तस्य उपशन्तस्य तादृशः ॥७॥ ) अनुवादडपशान्त औौर थथाएँ हानद्वारा शुरू हुये उस (अइ पुरुष ) का सन शान्त होता है, वाणी और मैं शान्त होते हैं। शैतवन साधित्र ( पेर) ६७-अस्सद्धो अकतन्व् च सन्विश्वेदो च यो नरो । इतावकासो वन्तासो स वै उत्तमपोरिसो ॥८॥ (अश्रद्धोऽकृताश्च सन्धिच्छेयश्च यो नरः। इतावकाशो थान्ताशः स वै सुखम पुरुषः ॥८) अनुवाद-जो (मूड) अद्वरहित, अकृत (=बिना बनाये-निर्वाण - श, ( संसारकी ) संधिका चैथुन करनेवाला, अवकाशरहित,