पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१०] याचबर [ ३१ - अनुवाद-पाप कर्मको-जो कि कटु फल देनेवाला होता है--करते दुष्ट बुद्धि अछ ( जन ) अपने ही अपने शत्रु पनते हैं। चतवन की कक्षप ६७-न तं कम्मं तं साधु यं कहवा अकृतपति । यस अस्सुमुखो रोदं विपाकं पव्विसेवति ॥८॥ ( न तत् कर्म कृतं साधु यत् कृत्वाऽनुतप्यते । यस्याश्रुमुखो रुदन् विपाकं प्रतिसेवते ॥८५) अनुवाद—इस काम करना ठीक नहीं, किसै करके ( पोछे ) अनुताप झरना पके, और लिखकै फरक अधूरुख रोते भौगना पड़े। ( बेशुवन) सुमन ( मा ) ३८-1झ कम्मं कर्तुं साधु यं करुचा नाचुतष्पति । यस पतीतो सुमनो विपाकं पथिसेवति ॥६॥ ( तत् कर्म कृतं साधु यत् कृत्वा नानुतप्यते । यस्य प्रतीत मला विपाकं अतिसेवते ॥९) अनुवाद--उखी कामका करना ठीक है, जिसे करके अनुताप झरना (= पछतावा ) न पड़े, और जिसके फछको अखक सनसे भोग करे। जैतवन उपलवर्षण ( पेरी ) ६e-मधू’व मज्जति चालो याव पापं न पचति । यदा च पचती पापं अय दुक्खं निगच्छति ॥१०