पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०० )। जाना है, ऐसी शरथामें पहुँचे पुरपते सतापन महते हैं । सत (=तः )=मयणगामी सभी प्रचाहते स्थापन (=पड़ गया ) है।* r प्रताप्रासादमारुगाऽगोराः गोनतो जनान् । भूमिष्टानिव शैलस्य सर्वान् प्रतोऽनुपया | भगाय 13 कामं कामयानस्य यदा कागः ममृशने । भयेनभयन' मः क्षिप्रमं प्रयान्ते ॥ भ्याशभर ४९७ न तेन उद्भो भाति-मe २ | धम७ १६७