पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१० / तण्हावग्ग [ १५२ उपक्ष हुई रुखको जानरप्रशसे ( उसकी) जडुको कटौ । ३४१-सरितानि सिनेहितानि च सौमनस्सानि भवन्ति जन्तुनो। ते सोतसिता मुसिनो ते वे जातिजलपगा नरा ॥८॥ (सरितः निग्धाश्च सौमनस्या भवन्ति जन्तोः । ते स्रोतभ्युताः सुखैषिणस्ते वै जातिकरोपगा नराः ॥८॥ ) अनुवाद--( यह ) ( तृष्णा रूपी ) नदोिषं स्निग्ध और प्राणियोंके चिराको खुश रफ्नैवाली होती हैं (जिनके कारण ) नर स्रोतों जंघे, शुषी खोज करते, जन्म और जराकै फैर्में पड़ते हैं । ३४२-सिणाय पुरुखता पजा परिसर्पन्ति सस 'ख चापि । सब्लोजनसड्ग सत्तका दुक्खमुपेन्ति पुनर्युर्न चिराय ॥४॥ (तृष्णयापुरस्कृताः प्रजाः। परिसर्पन्ति शश ङ्घ बखः। संयोजनसंगतका दुखसुपयन्ति पुनः पुन चिराय॥२) अनुवाद-तृष्णकै पीछे पड़े प्राणी, वंचे स्वरगोशकी भाँति चङ्गर काटते हैं; सयोजनों (=जनके बंधन )में से ( जन ) पुनः पुनः चिरकाल तक इस्त्रको पाते हैं। १४३-सिणायपुखताजा परिसर्पन्ति सस चावितो । तस्मा तसिनं बिनोदये भिक्खू अकी निरागमतनो ॥१०॥ (तृष्णया पुरष्कृताः प्रजाः परिसर्पन्ति शश इव द्धः ।