पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२७ ॥ बाणवर्ण [ १४३ ( धनपालको नाम कुंजरो कटकप्रमेद्नो दुर्निवार्यः । बद्धः कवचै न , स्मरति नागवनं कुंजरः ॥५) अनुवाद-—सैनाको तितर बितर करने वाला, दुर्धर्च धनपालक भाभङ्ग हाथी, ( आज ) थन्धनमें पड़ जाने पर कवछ नहीं जाता, और (अपने ) हाथियोंके जंगछको स्मरण करता है। पसेनदी ( कोसळराज) ३२५-मिी यदा होति महघसो च निहायता सम्परिवचसायी । महावराहो व निवाप्युठो पुनपुनं गमभुपेति मन्दो ॥६॥ (खुद्धो यदा भघति महाघसश्च निद्रायितः सपरिवर्तशायी। महावराह इव निबाप:यु पुनः पुन' गर्भमुपैति मन्च) अनुवादकॅलो (पुरुष ) आक्सी, यहुत खाने वाला, निळकरवट घट्छ यवुछ सोने बा, तथा धाना देकर पले मोटे की भाँति, होता है, वह सन्द यार पार गर्भमें पड़ता है। ( समोर ) ३२३-ढं पुरे चित्तमचारि । चारिकं येनिच्छुकं यत्य कामं यथासुखं । तदन्ज है निगडूम्सामि योनिसो हत्यिप्यभिन्नं विय अङ्गहे ॥७॥ ( इदं पुण चितमचरत् चारिक यथेच्छं यथाकामं यथासुखम् । तथाऽहं निग्रहीष्यामि योनिशो हस्तिनं शमिवमिचांकुशम्राइ ) Itश