पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१–-पकिरणकवग्गो राजगृह ( बेणुवन) गावरोखूण २०अतासुखपरिच्वाग पम्से ये विपुलं सुखं । यो भतामुखं धीरो सम्पस्सं विपुलं सुखं ॥१॥ (मात्रसुखपरित्यागाद पश्येच्चेद् विपुलं सुखम् । त्यजेन्मात्रासुखं धीर संपश्यन् विपुलं सुखम् ॥२) अनुषाद्योर्जेसे सुखी परिंम्यागसे यदि बुद्धिमान् विपुछ सुख ( का भ ) देखें, तो विषुछ सुखका स्थाछ चरके भोजेते सुखको छेड़ है । कई पुरुष २६ १-पदुक्खुपदानेन यो अत्तनो मुखमिच्छति। बेरसंसगसंसधूमो वैरा सो न पशुष्वति ॥२॥ (परदुःखोपादानेन य आत्मनः सुखमिच्छति । वैरसंसर्गज्ञो वैशत् न प्रमुच्यते ॥२) स ॥ [ १२९