पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५] सव [ १२३ बेवन पाँच सौ भिक्षु २७५-एतं हि तुम्हे पटिपदा दुक्खस्सन्तं करिस्सय । अक्खातो वे मया ममगो अध्याय सल्लसन्धनं ॥३॥ (एतं हि यूयं प्रतिपदा दुःखस्यान्तं करिष्यथ। आख्यातो वै मया मार्ग आशय शल्यसंस्थानम् । ) २७६-सुम्हेहि किच्चे आतपं अक्खातारो तथागता । पप्पिना पमोक्खन्ति कायिनो मारवन्धना ॥४॥ (युष्माभिः कार्यं आतप्ये आख्यातारस्तथागताः । प्रतिपन्नः प्रमोक्ष्यन्ते ध्यायिनी मारबन्धनात् ॥श्वा । ) अनुवाद---इ ( मार्ग पर आरूढ हो तुम दुःखका अन्त कर सकोगे, (स्वयं ) बनकर ( राग आदिले बिनशमें ) शब्य ससान मार्गको मैने उपदेश कर दिया । का”के लिए मुद्दे उघोग करना है, तथागतों (=बुबों का कार्य उपदेश कर देता है, ( तद्नुसार आर्गपर ) आस्क हो, ध्यानमैं रत पुरुष ) भारते बन्धनसे शुरू हो जायेंगे । पाँच सौ भिक्षु लेखन [ अनित्य-तक्षणम् ॥ २७७-सम्बे सद्वारा अनिचा 'तेि यदा पद्माय पसति । अय निर्विन्दति दुक्खे, एस मग्गो विपुद्धिया ॥१॥ (सवें संस्कारा अनिव्या इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुखानि एष मार्गो विशुद्धये ॥५॥