पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०–भगवग्गो जdवन पाँच सौ भिक्षु २७३-प्रगानवर्गिको सेठो सस्थानं चतुरो पदा । विशगो सेवो धम्मानं द्विषदानव चकवुमा ॥१॥ (मार्गाणामथंगिकः श्रेष्ठः सस्यानां चत्वारि पनेि । विरागः श्रेष्ठो धर्माणां द्विपदानां च चतुष्मान् ।श) २७४-प्रसोव भर्गो नत्य'ब्लो दस्सनस विबुद्धिया । एतं हि सुम्हे पटिपल्जय मास्सेतं पमोहनं ॥२॥ (एप वो माग । लऽस्त्यन्यो दर्शनस्य विशुद्धये । एतं हि यूयं प्रतिपद्यध्वं मारस्यैष प्रमोहन () अनुवद-आगमेिं अष्टांगिक मार्ग कोड है, खस्योंमें चार ध (=बार आर्धतथ ) श्रेष्ठ , धर्मामें वैराग्य श्रेष्ठ , द्विषये (=अनुष्यों )न चक्षुष्मान् (=शननेत्रधारी, इब ). श्रेष्ठ है। बुर्जुनशान )की बिद्युबिके लिये यही मार्ग , पूरा नहीं, ( भिक्षुओ !) इसीपर तुम आखल होओ, यही सारको मूर्जित करने चावल है। १२२]