पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९१४ ॥ धम्मटुवर्गो [ ११९ ( न तावता भिक्षुः [र]भवति याबता भिक्षते परान् । विश्वं धर्म समादाथ भिक्षुर्भवति न तावता ॥११ ) अनुवाद--दूसरोंके पास जाकर भिक्षा आंगने मात्रसे भि नहीं होता, " ( जो ) सारे (उरे ) घम (=कामों )ओो प्रहण करता है ( वह ) भिक्षु नहीं होता। ई आखण २६७–यो'ध पुघ्नश्च पाञ्च वाहित्वा ब्रह्मचयिवा । सखाय लोके चरति स मे भिक्खूपेति वुञ्चति ॥१२॥ (य इह पुष्यं च पापं च वाहयित्वा ब्रह्मचर्यवान् । संख्याय लोके चरित स वै भिक्षुरित्युच्यते ।१२॥ ) अनुवाद--बो यहाँ पुण्य और पापको छोड़ ब्रह्मचारी वन, शनकै शय कोकमैं विचरता है, वह मिस्र कहा जाता है । र्थिक २६८-न मोनेन सुनी होति । शुल्हरूपो अविद्दक्षु । यो च तुलं 'व पगर्ह बरमादाय पण्डितो ॥ १३॥ (न मौनेन मुनिर्भवति मूढरूपोऽबिंद्वान् । यश्च तुलामित्र प्रह्य वरमादाय पंडितः ॥१श) २१६–पापानि परिहन्नेति स मुनी तेन सो सुनि । यो सुनाति उभो लोके सुनी तेन एखुचति ॥१४॥ (पापानि परिवर्जयति स मुनिस्तेन स मुनिः । यो मनुत उभौ लोकौ मुनिस्तेन प्रोच्यते ॥१ )