पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२] धम्मपदं | १८१६ ब पुरुष अथपानी कम होता है, वह इस प्रकार इसी कोकमें अपनी जखको खोदता है । हे मुख्य । पापियों अर्द्धयसियकै घरमै पैसा जानऔर सत्त इसे , अधर्मे चिरकाल तक दुःखमें रखें। जैवन तिस ( बालक ) २४-ददन्ति। व यथासङ यथाषसादनं जनो । तय यो मंकु भवति प्रेसं पानभोजने । न सो दिवा वा रतिं वा समाधिं अधिगच्छति ॥१५॥ (ददाति वै यथाश्रद्धं यथप्रसादनं जनः। तत्र यो मूक भवति पर्यो पानभोजने । न स विवा वा रात्रौवा समाधिमधिगच्छति ॥१५ ) २५०-यस्स च तं समुच्चिन्न मूलघर्चा समूहुतं । स वै दिवा वा रतिं वा समाधिं अधिगच्छति ॥११॥ (यस्य च तत् समुच्छिन्न' सुळधतं समुखतम् । स वै दिवा रात्री वा समाधिं अधिगच्छति ॥१६ ) अनुवाद-ोग अपनी अपनी श्रद्धा और प्रसवताके अनुसार दान ऋते हैं, वहीं दूसरोले भ्राने पीनेमें जो (असन्तौपके कारण ) सूझ होता है; यह रात तिन ( कभी भी ) समाधानको गर्दा प्राप्त करता। (किन्तु) जिसका वह जड़ मूलसे पूरी तरह उच्छिष्ट हो गया, वह रात दिन (द) समाधानको प्राप्त होता है।