पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८७४ ॥ अलवगो [ १११ जवन (होमता च दुजवितं नित्यं शुचिगवेषिणा। अलीनेनऽप्रगल्भेन शुद्धजीवेन पश्यता ॥१ ) अनुवाद पापाचारके प्रति ) छक्वान्निस्प ही पवित्रताका ख्याल रखने वाले, निरालस, अनुचभ्रूखक, छद जीविका चाळे सचेत( पुरुष ) के जीवनको कठिनाईंले बोतते वैखते हैं। पाँच की उपासक १४६-यो पाणमतिपातेति मुसावाच भासति । लोके अदिन्नं आदियाति पवाच गच्छति ॥१२॥ ( याः प्रणमतिपातयति मृषावादं च भाषते । लोकेऽदत्तं आदत्ते परादारांश्च गच्छति ॥१२५ ॥ ) २५७-शुरामैरयपानञ्च यो नरो आयुञ्जति । पूषेवमेसो लोकस्मिं मूलं खनति अत्तनो ॥१३ (सुगमैरेयपानं च यो नरोऽनुयुनक्ति। इदैवमेष लोके मूलं खनत्यात्मनः ॥१३ ) २४८–एवं भो पुरिस । जानाहि पापधम्मा असब्लता । मा तं लोमो अम्मो च चिरं दुक्खा रखी ॥१४॥ (पवं भो पुरुष जानहि पापधर्माणोऽसंयतान् । मा त्वां लोभमोऽधर्मश्च चिरं दुःखाय रन्धैरन् ॥१ ) अनुबॉद—जो हिसा करता , इढ धौलता हैछमें चोरी करता है (=विना दियेको लेता है ), परस्त्रीगमन करता है।