पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२] धम्मपदं [ १७१४ आवौ ( अग्गाळप चैत्य ) कई मिश्र २२२–यो वे उप्पतितं कोषे रथं भन्तं व धारये । तमहं सारथिं चूमि, रस्मिगाहो इतरो जनो ॥२॥ (यो वै उत्पतितं क्रोधं पथं भ्रान्तमिव धारयेत् । तमहं सारथिं ब्रवीमिरश्मिग्राह इतरो जनः ॥२॥ अनुवाद-घ्नं च क्रोधको भ्रमण करते थकी भति पकड है, ॐ वठे मैं सारथी कहता , दूसरे छोग लगाभ पकड़नेवाले (मात्र ) हैं। राजउ (वेणुषन) उसरा ( स्पासिका ) २२३-अक्कोोधेन लिने क्रोधं असाधु साधुना लिने । जिने करियं ठनेन चेन अलिकनादिर्न ॥३॥ ( अक्रोधेन जयेल् क्रोधं, अस्थं साधुना जयेत् । । जयेत् कथं तेन सत्येनाऽलीकवाविनम् ॥३) अनुवाद-अक्रोधसे शोधको , असाधुको साg(=अछाई ) ते, कृपणको दानसे जीते, शष्ट योछनैवालैको सत्यले ( ते ) । चतवन सशमोग्गछन (धेर ) २२ ४-सचं भणे न इन्भेष्य, दब्जाप्यस्मिम्पि याचितो । एतेहि तीहि ठानेहि गच्छे देवान सन्तिके ॥४॥ (सल्यभणे नू फुध्येत्, दद्यादल्पेऽपि याचिता । तैस्त्रिभिः स्थानैः गच्छेद् दधानामन्तिके ॥था)