पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माताबुपचयेचार्कादिन्दोलभित्रिशतृषु ॥ २५ ॥ लग्नात्प्रथमपुत्राय सहजद्वेषिकर्म्मसु ॥ मन्दात्मथमधम्मार्य नाशवन्ध्वाद्रिकर्म्मसु ॥ २६ ॥ बुधाच्चायारिपुत्रेषु गुरोद्दिग्विव्यंयामगः । शुक्रान्निभनलाभाच सपनेषु चरन् शुभः ॥ २७ ॥ • बुधःस्वस्माद्व्ययायाज्ञा त्रिधीधर्म्माद्विशतृषु । शुक्रावत्रिधीसुहृद्धर्म्यनाशाय प्रथमेषु च ॥ २८ ॥ मन्दावशतृव्ययाद्रिषु भौमान्मन्दवदिष्यते । लग्नाच्छतृस्वलाभाज्ञा प्रथमाष्टसुहृत्सु च ॥ २९ ॥ चन्द्राल्लग्नवदांद्यूते जीवाद्रिप्फायमृत्युषु । षष्टेपि च रवेर्ध्यायधर्म्मशतृव्ययोपगः ॥ ३० ॥ जीवः स्वस्माद्विषत्पुत्रधर्म्मारि: फेतरः शुभः । भौमात्मथ मनाशाद्रिष्वाज्ञालाभसुहृद्गतः ॥ ३१ ॥ । सूर्य्याद्रिफारिवर्जेषु लग्नासन्ताष्टमेतरः | भार्गवाच्छतृलाभाज्ञाधर्म्मपुत्रधनाश्रयः ॥ ३२ ॥ चन्द्राद्धयायास्तधमस्त्रेवा केंद्रिधीव्ययत्रिषु । बुधात्प्रथमधमय सुहृत्स्त्राज्ञासुतरिषु ॥ ३३ ॥ शुक्रःस्वस्माद्व्ययद्वेषी कामवर्जेषु शोभनः । लग्नातूषट दिकूस्मरान्यान्यस्तथाचन्द्राव्यं विना ॥ ३४॥ मन्दादिषुद्रिषट्सप्तव्ययवर्ज्ञेषु शोभनः । 5 सूर्य्यादेष्टादिरिष्फेषु ध्याज्ञायात्रिनवान्समः ॥ ३५ ॥ बुधाद्धर्म्मारिधीलाभतृतीयेषु च शोभनः । भौमाचिनवपद् बन्धुर्लाभालाभेषु वृद्धिदः ॥ ३६ ॥ १ वदाद्योन | २ सूनारिसु | ३ व्ययांविनाः । ४ दष्ट्रय | ५ घ्याज्ञायातीव्रणनगुरोः ।