पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पातञ्जलदशनम|श्रीरामानंन्दयतिकृतमणिप्रभाऽऽख्यवृत्ति ध्याकरणमिताक्षरा ! श्रीमदशंभट्टप्रणीता खण्डानि रसमञ्जरी । व्यङ्ग्यार्थकौमुद्या प्रकाशेन च सहिता ख० ३ १ भेदधिकारः व्याख्यासहितः श्रीमदप्पयदीक्षितकृत उपक्रमप- राक्रमसहितः खण्डे २ बोधसारो नरहरिकृतः तच्छिष्यदिवाकरकृतटीकया स० ख० १० स ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता । दैवज्ञकामधेनुः अर्थात् प्राचीनज्योतिषग्रन्थः खण्डे ३ श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्री पुरुषोत्तमजी महाराजविरचितभाष्यप्रकाशाख्य- व्याख्या समेतम् खण्डानि ६ तत्त्वशेखरः । श्रीभगवल्लोकाचार्यप्रणीतः । तथा-तत्त्वत्रयचुलुक संग्रहः । कुमारवेदान्ताचार्यश्रीमद्वरदगुरुविरचितः । ३ व्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनार