पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बनारमसंस्कृतसीरीजनानी वाराण सेयसंस्कृत पुस्तकावली । इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निवद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- इसहिताश्व ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृत पाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । यैर्धा- हकमहारायैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य ||) मूल्यं प्रापणव्ययश्च =) देयः । अन्यैर्म- हाशयैर्यैः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां १) मूल्यं प्रापणव्ययश्च = देय इति ॥ तत्र मुद्रिता ग्रन्थाः | मिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रह अंग्रेजीभावानुवाद सहितः तन्त्रवार्तिकम् खण्डानि १३ १ कात्यायनमहारप्रणीत शुक्लयजुःप्रातिशाख्यम् सभाध्यं ख० ६६ सांख्यकारिका चन्द्रिका टीका गौडपाद भाष्यसहिता बाक्यपदीयम् खण्डानि ५ ( प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३ | द्वितीयभागः तृतीयाका ण्डम् हेलाराजटीकासहित खण्ड २) रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शनं किरणावली टीका संवलितप्रशस्त पादप्रणीत- भाष्यसहितम् खण्डे २ रु० आTO ५ शिक्षासङ्ग्रहः खण्डानि ५ नैष्कर्म्यसिद्धिः खण्डानि ४ ५ २ 9 · D O O २ ५ O ४ ● 8 O O महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाध्यम ३ ऋग्वेदीय शौनकप्रातिशाख्यं सभाष्यम् खण्डानि ४ (बृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि ४ ४ विवरणोपन्यासः सटीकचाक्यसुधासहितः खण्डे तत्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम् ) ख० ८ वेदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुटीका खण्डाति ४ . ४ O Ď