पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दैवज्ञकामधेनुः । नमः शाक्यसिंहाय ॥ प्रथमोऽध्यायः CAN अथ प्रारम्भः प्रतिफलन्ति जगन्ति समन्ततो- महाते यद्विषणामणिदर्पणे । स भगवान् मुनिरीहितसिद्धये हृदि चिरं मम गन्धकुटीयताम् ॥ १ ॥ अनुगतजिनशिष्टिर्ब्रह्मवंशक दृष्टि- मुनिरनवमदर्शी पारदर्शी कलानाम् । प्रणयति सकलां सद्ग्रन्थसारार्थदोग्ध विबुधजननिषेव्यां दैववित्कामधेनुम् ॥ २ ॥ ईर्ष्याः पिशाचाश्चपलात्मभाजी- निन्दन्ति ये तेषु ममास्ति नास्था । आराधकोऽहं महतान्तु तेषां येऽत्रश्रमज्ञाश्च परार्थकामाः ॥ ३ ॥ प्राच्यैर्वराहमिहिरादिभिरंभ्यधायि व्यासेन यञ्चरितमम्बरगोचराणाम् । १ मतिः ॥ २ षट्प्रन्थ || ३ रश्ययायि ॥ LIBRAR APR 231909 UNIVERSITY OF TORONTO