पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ७ ] अस्य च पुस्तकस्य एतदेशे इदानीं विरलोपळम्भाद्येषां केषाञ्चित्तेन पुस्तकेन अर्धे सति तदर्थं सुखं साधयितुं न शक्यते । अपि च कथङ्कार- मपि महता उत्साहन पुस्तकं लब्ध्या विलोकयतस्तस्य चित्तमतो ऽवबाध्यते तद्वयाकुलतया दुर्घटतया च । एतस्य पुस्तकस्य बहुकालमनचीतशास्त्राणां केषाञ्चिदैवचिन्तका नामेवान्तरे व्यवहारोपगतत्वात्तेषां यथामति बोधवशात् तत्तत् पाठादीनां परिवर्तनालिपिकरप्रमादाच्चातीवव्याकुलतामापेदे । इह खलु पुस्तके कस्मिंश्चिदध्याये पठितानां लोकानाम् अपरस्मिन्नध्याये लेखनादाकुलतायां बहूनि वक्तव्यानि सन्ति । अपरेऽधिका दोषाश्च प्रायो दृश्यन्ते । अपरे श्लोका वा पाठा वेति निश्चयेन ज्ञातुमपि दुष्कराः । तेषां तेषां यथारुचि लिखिता अपि पाठाअभिनवा ऽदृश्यन्ते । ततश्चेह ग्रन्थे कालान्तरसम्भूतान् बहून् लिपिकरदोषान् शोधयित्वा लोकार्थ कार- यितुकामैः प्रामाणिकैः कतिपयैर्विज्ञैस्तदर्थमहंत्रिज्ञाापेतः ॥ अहन्त्वनेन पुस्तकेन सर्वेषां ज्योतिशास्त्रमभ्यसितुमौहमानाना- मतीवप्रयोजनताञ्च संलक्ष्य तत् तदर्थसिद्धये अनैषम् । अथापि यस्य कस्यचित् सकाशे एतस्य पुस्तकस्य विद्यमानभावः श्रूयते अनुमीयते वा तदपि तत- श्चाहर्तुं न शक्यते । किन्तु मया तत्तद्दिशाभागात् अस्या दैवज्ञकामधेनो श्चत्वारि आदर्शपुस्तकानि अधिगतानि । तानि सर्व्वाणि मदीयेन पुस्त- केन सह संबाद्य सम्यग्विचारितानि । तेषु प्रायशो विसदृशानि पाठान्त- राणि दृष्टानि । तेषामत्र कानिचित् पाठान्तराणि अधोलिखितानि । तान्यवलोकयद्भिः कैश्चिन्मनस्विभिरेतस्मिन् परिशोधने मम गाढपरिश्रमो ज्ञातुं शक्यते । एतस्य परिशोधने मया भूयान् परिश्रमः स्वीकृतः तथापि सर्व्वथा एतत् पुस्तकं परिशुद्धमिति वक्तुं न शक्यते । ततो यदत्रावशेषं किञ्चिन्मम स्खलनं सुधीभिः समुद्भाव्यते तत्तैर्निजगुणेन परिशोधनीयम्॥ अपिचैतस्मिन् पुस्तके सिंहलाक्षर्मुिद्रिते केषाञ्चित् स्वदेशीयानामेव तस्य प्रयोजनं भविष्यति । यथा तत् स्वदेशीयानां परदेशीयानां सर्व्वेषामपि