पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ५ ] अत एव शुचिना दक्षेण प्रगरमेन वाग्मिना प्रतिभानवता देशकाळ- विदा सात्विकेन न पर्षद्भीरुणा सहाध्यायिभिरनभिभवनीयेन कुशलेना- Sव्यसनिना शान्तिपौष्टिकाभिचारस्नानविद्याभिज्ञेन विबुधार्चनव्रतोपवास निरतेन स्वतन्त्राश्चर्योत्पादितज्ञानप्रभावन अभिजातेन प्रियदर्शनेन विनी- तत्रेशेन सत्यवचनेनाऽनसूयकेन समेन सुसंहतोपचितगात्रसन्धिनाऽविकळेन चारुकरचरणनखनयन चिबुकदशनश्रवणलकाटभ्रूत्तमाङ्गेन वपुष्मता गम्भी- रोदात्तघोषेण येन केनचिन्मानवेन अस्मिन्ज्योतिः शास्त्रे उद्ग्रहणधारणाय समुद्योगं करणीयमेवेति सूचितम् ॥ इयं खलु दैवज्ञकामधेनुर्नाम आब्रह्मादिविनिःसृते वेदाङ्गभूते निरति- शये ज्योतिषागमे नानानय विभागपरिकल्पनाभिजिज्ञासूनां सकलानां दैवचि- न्तकानां रत्नमुकुरसन्निभा स्यात् । सेऽयं निखिला भीष्टार्थप्रदायिनी सुर- भिकेव ज्योतिःशास्त्र।भिजिज्ञासूनाम् । तस्यास्तत्तत् सदुपदेशावबोधकरणन्तु दैवज्ञकामधेनुरिति स्वनाम्नैव याथार्थ्यात् सम्यक् प्रतीयते मनस्त्रिनाम् । अस्यास्तु दैवज्ञकामधेनोर्निर्माता भूसुरवंशककेतुः पूज्यपादः सर्व्वविद्याक- लासु पारदर्शी पण्डितशिरोमणीभूतः श्रीमान् अनवमदर्शी नाम स्थविरवरः अतस्त्वेकपष्टयुत्तरपट्शतसंवत्सरादुपरि त्रिषष्ट्यधिके एकादशशतपरिमिते शाकेऽब्दे लङ्कायां नेकराज्यश्रीविभूतिसमुदयसमुसित सकलशत्रुकुञ्जरदर्प- निहतकेशरिचिक्रमे विदितसमयान्तरे विज्ञातविद्यानिचये धन्यपुण्यलक्षणोप- शोभिते कलिकालसाहित्य सर्वज्ञपण्डितपराक्रमबाही नाम नृपवरे राज्यम- नुशासति तस्यैव राज्ञो यथोचितविधिनियोगात् तत् साहाय्येन दक्षिणल ङ्काधरणेः परिरक्षितेन रत्नत्रयातिप्रसन्नेन परिशुद्धाशयेन प्रतिराजदेवनाम- केन पण्डितेन महामन्त्रिणा प्रतिसंस्कृते प्रासादनिकरसमलङ्कृते निर्म-. कशीतलाम्चुपरिपूर्णपुष्करणीमनोहरे विविधयतिगणनिसेविते उत्तुङ्गायातधुव- कवर्णमाकारपरिक्षिप्ते प्रियदर्शने विश्रुते इस्तवनगल्यनामके महाविहारे चिर- मुवास ॥