पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६१ ) तापिअपवरजनी सेव्या गोषीपयोधरौ । त्रिफलावेति तत् काथः मधुना नेत्ररोगजित् ॥ १३५ ॥ वर्सार्कलेः कृतया शशविदर्भचूर्णया | आज्याक्तयामगीग्राह्याः सर्व्वनेत्रमयान्तकृत् ॥ १३६ ।। त्रिफलाभृङ्गविश्वानां रसेषु मधुसर्पियो || मेपीक्षीरे च गोमूत्रे सिक्तं नागदृशो हितम् ॥ १३७ ॥ जातिसिन्धुनिशाकृष्णकुनटीवनटीग्रहम् । सक्षौद्रकं सताम्राभ्रां निर्घृष्टं पिल्लहृद्भवेत् ॥ १३८ । लोधत्वग्धृतसम्भृष्ट्वा खार्य्या पिढा ससैन्धवा । वस्त्रत्याश्चोतना दृग्भ्योऽभिस्यन्दनमपोहति ॥ १३९ ॥ सतलद्रोणपुष्पाभ्रकृष्णवायसकृदृशा । कर्ण पिष्वाथ सक्षौद्रमञ्जनादोक्षणार्त्तिनुत् || १४० कुर्य्यान्नासिक्यरोगेषु चिकित्सामर्कहोदये । स्तन्यं दुर्व्वाम्बुना नस्पं नासिका शुक श्रमं हरेत् । नासाम्बुअवहज्जित्रेद्र खत्थं कौरवी रजः || १४१ ॥ चिकित्सां श्रुतिरोगेषु विदध्याच्छ्रवणोदये । रसः ससैन्धवः कोष्मे रम्भाग्रञ्जनमूलजः || पृथगाद्रकजोवापि पूरणाव कर्णशूलहा ॥ १४२ ॥ मेषोदयेऽश्विनक्षत्रे मुखरोगचिकित्सितम् । महिषो नवनीपेक्षुपत्रभस्मानुलेपनम् || १४३ ॥ जातिपत्रोष्मनिशाककवलम्फलमूत्रयुक् । नाशयेदोष्टजं रोगं योगद्यमिदम्पृथक् । पुङ्खाकाथे भयाकल्के सिद्धं तैलं द्विजात्तिनी ॥ १४४ ॥ धान्यासुनारिकेलं गोमूत्रं ऋमुकविश्वयुक् । माथेतं कवलं कार्य्यमधिजिह्वादिशान्तये ॥ १४५ ॥