पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६४ ) न तेषामापे कालोऽस्ति क्षुरं निसं स्पृशन्ति ये 'दन्तधावन मिच्छन्ति व्रतीनां प्रतिवासरम् ।।.१६२ ॥ शुक्रार्कव। रावन्येषां विहितौ दन्तधावने । गुरुभृंगुर्वा शीतांशुरुदयस्थो बलान्वितः । यद्यपचयगो लग्नाच्चूडायोगोऽयमुत्तमः ।। १६३ ।। सथुक्रे सबुधे कुम्भलग्ने व्ययगते रवौ । त्रिकोणगे गुराविन्दौ चूडायोगोऽयमुत्तमः ॥ १६४ ॥ भव्ययोदयेष्वर्कबुधशुक्राः यदा स्थिताः । चन्द्रे शुभांशके केन्द्रे चूडायोगोऽयमुत्तमः || १६५ ॥ सृमनोक्षतदुर्व्वाकं तोयमभ्यक्षमस्तके | ध्यात्वा भगवतीं लक्ष्मी जपमेवमुदीरयेत् ||१६६ । पालयन्तु सुराःसर्वे त्वामविघ्नं शतायुषा । ॠया कान्या धिया स्मृया नियं त्वामापें वर्द्धयेत् १६७ पान्तु सन्ततमेव त्वां प्रसन्ना देवमातरः | दीर्घमङ्गलसयुक्ती यूना त्वं सुभगा भव ।। १६८ ।। पुंसस्त्रियश्च क्रमशोऽभिमत्रय समङ्गलं दक्षिणपाणिनैव । प्रदक्षिणं मूर्खललाटशङ्खे सुमस्पृशेत्तं निशितक्षुरेण ।। १६९ ।। घात्रीभृङ्गरसं मस्तं तैलञ्च क्षीरमाढकम् । यष्ट्याअनफलं तैलं तत् केशाक्षिशिरोहितम् ॥ १७० ।। तटाककूपशुद्धिश्च गजदन्तनिकृन्तनम् । नौकादीनां जले क्षेपः क्षौरयोगवदिष्यते ।। १७१ ॥ इति चौरविधिः । 110001 १ ध्यकान्तादियस्मृत्या | २ युता । ३ सुपष्प्रशेस्तन्तिसितक्षुरेण ।