पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त्रीणां वारादयश्वेन्दोर्विमाणान्तु शुभा रखेः | क्षत्रियाणां क्षमासूनोः पातङ्गेर्वैश्यशुद्रयोः ।। १५० ॥ आघानजन्मनक्षत्रवैनाशिकगते विधौ । अष्टमं राशिमाप्ते च क्षौरं मृत्युकरं भवेत् ॥ १११ ॥ आकोकेरश्च मत्स्यश्च बुधशुक्रेन्दुराशयः । सर्वेषां सिद्धिदातारः शुभवारोदयादयः ॥ १५२ ॥ चित्तविक्रमपुत्र स्त्रीधर्म्यकर्म्मायगः शशी । चरे चन्द्रज्ञजीवाश्च क्षौरे सौभाग्यसाधकाः ।। १५३ ।। त्रिपडायगताः पापाः शुभाःसंशुद्धमष्टमम् | यमभार्गवभौमाख्याः सप्तमस्थाःशुभच्छिदः ॥ १५४ ॥ क्षौरं यात्राविधानश्च पुत्रस्य पितृजन्मनि । भयं विघ्नभदं माहुः कुमार्यो मातृजन्माने ।। १५५ ।। अभ्यङ्गभुक्तियात्राषु स्नाने वा भूषितेऽपि वा । सन्ध्यानिशासु संग्रामे क्षौरं नेष्टं निरासने ॥ १५६ ॥ शासने राजावेत्राणां व्रतान्ते मृतसूतके । बन्धमोर्क्षे च दीक्षायां क्षौरं नाव विचार्यते ॥ १५७ ।। अशुभर्क्षे कृते क्षौरे कुर्य्यात् क्षिप्रं पुनःशुभे । पञ्चगव्येन मधुना केशान्निवपयेद् बुधः ।। १५८ ।। दर्शे प्रतिपदष्टम्योमांसस्त्री तैल सेचनातू । चतुर्दश्यां तथाष्टम्यामाडुरायुक्षयम्बुधाः ।। १५९ ।। पञ्चदश्यां चतुदर्रयामष्टम्याञ्च त्रिजन्मसु । क्षौरं व्यवायं तैलञ्च वर्जयेद्दन्तधावनम् ।। १६० ॥ राजकार्थ्यनियुक्तानां नटानां रूपजीविनाम् । रोमनखच्छेदे नास्ति कालविशिष्टता ॥ १६१ ।।. १ स्वरेचचत्रजीवाश्च । २ निर्धापयेत् । LIBRARY APR 23 1923