पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८१ ) नादःमरोदनं काशः प्रतिगन्धञ्च जृम्भणम् ॥ २२ ॥ धूपो व्याघनखेल्लेपो वचामूत्रत्वगामयैः । त्रिदण्डी चाष्टमी जिह्वा चालनं त्रासरोदनम् ॥ २३ ॥ दिशानिरीक्षणे देयो मत्स्यादिः सर्व्वतो बलि: बचालसुन सिद्धार्थहिङ्गुभिर्धूपलेपने ॥ २४ ॥ महामहेसी नवमी तच्चेष्टा वासरोदनम् । उद्वेजनोर्ध्वनिःश्वासौ स्वमुष्टिद्रयखादनम् || २५ || वऋचन्दन कुष्टोग्रा सर्पपैल्लेपयेच्छिशुम् । कपिरोमनखैर्धूपदशमी रोदनी ग्रही ॥ २६ ॥ तत्रैष्टा रोदनं शश्वत् सुबन्धो नीलवर्णता । धूपो निम्बेन कुष्टोग्राराजीसर्जर सैल्लिपेत् ॥ २७ ॥ बलिञ्च निईरेल्लाजाकुल्मापचरकोदनैः । यावत्रयोदशाह स्यादेवं धूपादिका क्रिया ॥२८॥ गृह्णाति माषिकं वत्सं पूतनासकुणी गृही । काकवद्रोदनं स्वासो गृधगन्धोऽक्षिमीलनम् ॥ २९ ॥ रक्तमूत्रश्च कृच्छ्रेण गोदन्तनखधूपनम् । पीतवस्त्रं दिशेद्रक्तं सग्गन्धं तैलदीपनम् || ३० || त्रिविधं पायसं मद्यं तिलं मांस चतुविर्धम् । करजायो यमदिशि सप्ताहं तैर्बलिं हरेत् ॥ ३१ ॥ द्विमासिकञ्च मकुटा वपुःपीतञ्च शीतलम् । खानपानं न रोचेत तच्छुट्टि मुखशोषणम् ॥ ३२ ॥ श्रीवाचि वृत्तनिष्पन्दाः पायसं तिलतण्डुलम् । अपूपमोदनं दीप पुष्पगन्धांशुकानि च ॥ ३३ ॥ कृष्णानि दीपयेत्तस्य दीप तैलेन सर्व्वतः । धूपयेन्निम्वपत्रैस्तु कुशुम्भलसुनीयुतैः ॥ ३४ ॥ तृतीया गोमुखी तस्याश्चेष्टा निद्रा मरोदनम् ।