पृष्ठम्:देलरामाकथासारः.pdf/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

राजानकभट्टाह्लादकविरचितो

देलरामाकथासारः।

प्रथमः सर्गः ।

नमस्कृतिर्यस्य परं सपर्यावर्याप्रसूनैर्न तु धूपदीपैः ।
सदैव युष्मान्महिमा प्रभूतः पायात्स्वदैवस्य हितस्य तस्य ॥ १॥
एषा कथा मौसलशास्त्रदृष्टा भूयिष्ठसद्वाच्यमहाविशिष्टा ।
मनोविनोदाय सतां जनानां गीर्वाणवाण्या क्रियते मयाद्य ॥२॥
धनेशदिग्वारवधूसुवेशो देशो धरामण्डलहारिभूषा ।
अस्ति प्रभूताद्भुतवस्तुलाभो नाम्ना हलाभो जगति प्रतीतः ॥ ३ ॥
यत्राङ्गनालिङ्गनमद्यपानक्रीडाप्रपञ्चेष्वभवद्धि चिन्ता ।
कलिश्च नित्यं शुकशारिकासु मन्युः सपत्नीषु परस्परं च ॥ ४ ॥
कचग्रहस्तत्र मृगेक्षणासु नाशो बभूवाखिलदुनयेषु ।
पातोऽपि लीलाधृतकन्दुकेषु घातः स्मरास्त्रैस्तरुणेषु यत्र ॥ ५ ॥
वराङ्गनानूपुरयुग्म एव यत्र प्रहृद्यं मुखरत्वमासीत् ।
प्रतोदघातस्तुरगेषु चापध्वनिः सुधासूतिवसन्तशत्रौ ॥६॥
सामर्षनारीपरिसान्त्वनेषु वचोहरप्रेषणमेव चासीत् ।
किं चापि नित्यं रतियुद्धकाले यूनां जनानामतिनिर्दयत्वम् ॥ ७ ॥
यत्राभवद्वाष्पजलप्रपातो बालाङ्गनानां नवसंगमेषु ।
पीडाभवच्चासुरदच्छदेन वातूलचेष्टा मधुघूर्णितेषु ॥ ८ ॥
वैवर्ण्यमासीन्मदनातुरेषु कम्पोऽभिषेकावसरे वधूनाम् ।
शङ्काभवत्तत्सुरताप्तिहेतोर्यस्मिन्पुरे चेतसि कामुकानाम् ॥ ९ ॥