पृष्ठम्:देलरामाकथासारः.pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः ।
३१
देलरामाकथासारः।

 इति प्रतिपदं वदन्बत निरुद्धजङ्घाभुजो
 हतेन सदनान्तरान्नृपसुतः स निर्वासितः ॥ २१ ॥
 गर्हागालिगलार्धचन्द्रमुखभूयिष्ठाक्मानोद्गत-
 व्रीडामन्युविषादसाध्वसवशात्संत्रस्तचित्तस्ततः ।
 ध्यायं ध्यायमतीव वारवनिताछद्मांनुतापावहो
 गन्तुं वापि स हन्त भूपतिसुतो दूरं प्रतस्थे तदा ॥२२॥

इति देलरामाकथासारे गणिकाकल्पितकपटवञ्चनानन्तरं राजपुत्रखलीकारो नाम

अष्टमः सर्गः।

नवमः सर्गः ।


 स्वचापशरमात्रपाणिरतिमात्रदुःखाकुलो
 व्रजन्नृपतिनन्दनो बत स निर्धनः प्रस्खलन् ।
 अवृत्तिवशतो मुमूर्षुरटवीमथैकां क्रमा-
 दवाप गणिकाकुचेष्टितमतीव निन्दन्मुहुः ॥ १॥
 व्रजन्स पुरतो घनोद्गतबुभुक्षया पीडितः
 स्खलत्प्रतिपदं विषादहतशक्तिरायासवान् ।
 परस्परविवादतः प्रकुपितं त्वरण्यान्तरे
 ददर्श मनुजत्रयं सपदि तत्र भूपात्मजः ॥ २ ॥
 उपेत्य सहसा ततो नृपसुतः स पप्रच्छ ता-
 न्विवादमिह निर्जने कुरुत किंनिमित्तं रुषा ।
 ममाद्य वदत खयं कलहहेतुमङ्ग ध्रुवं
 विचार्य करवै च वो निजसमीहितं हृद्गतम् ॥ ३ ॥
 इत्थं निशम्य वचनं हृदयंगमं त-
 त्कंचिन्महान्तमपि तं प्रविभाव्य कान्त्या ।
 तन्मध्यतः सपदि कश्चिदुवाच तत्र
 त्वेको नरः सविनयं च सहर्षमेव ।। ४ ।।
 भस्त्रांशुकश्च रुचिरोऽभिनवस्थलस्था
 चेति दृशाभिमतमस्ति विभो स्वकीयम् ।