पृष्ठम्:देलरामाकथासारः.pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः।]
देलरामाकथासारः।

प्रत्युषस्यपि निजप्रियार्पितापूप एव पथि भोजनाय सः।
दूरवर्तिगहनान्तरं ययाविन्धनानयनहेतवे सदा ॥ १९ ॥
सायमेत्य विपिनात्पुरं प्रविश्यापणे तमपि काष्ठसंचयम् ।
वृत्तिमेष कुरुते स्म हन्त विक्रीतलब्धमितनिष्कसंख्यया ॥ २० ॥
एवमेव सुचिरं बभार विक्रीतकाष्ठनिचयेन जीविकाम् ।
प्रातरेव बत संततं ब्रजन्सायमेत्य विपिनात्पुरं विशन् ॥ २१ ॥
द्वित्रियातपरिवत्सरावधौ काष्ठकष्टनिरतस्य तस्य सा ।
वल्लभा तु समजीजनत्सुतौ द्वौ क्रमेण शशिकान्तिसुन्दरौ ॥ २२ ॥
वृद्धिमापतुरथो क्रमेण तौ दारको रुचिरराजलक्षणौ ।
मातृपितृघनहर्षकारिणौ शैशवोचितमनोज्ञलीलया ॥ २३ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ २४ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥२५ ॥

इति राजानकभट्टाहादकविरचिते देलरामाकथासारे •••••••••• नाम
द्वितीयः सर्गः ।


तृतीयः सर्गः ।

•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ १ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ २ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ३ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ४ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ५ ॥