पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/22

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
दिव्यदृष्टिः

 अहं हि निसर्गतो निर्भीको हृष्टपुष्टसर्वाङ्गो युवाऽपि तत्क्षणं कम्प- मानसर्वाङ्गः केनापि भयेनाभिभूयमान आसमिति कथनं यद्यपि लज्जा- स्पदम्, तथाऽपि सर्वथा सत्यम् । उच्चैराक्रोश्य इन्द्रजालमयात्तस्मा- त्कुटीरात् तत्क्षणं पलायितुमिच्छन्नपि गिरः शरीरस्य चाऽप्रभुतामनुभूय न किंचिदपि कर्तुमपारयम् ।

 शनैः शनैर्मम शरीरे चलनशक्तिः प्रत्यावृत्तेव प्रतीयतेस्म । कथं- चिन्नेत्रे उन्नमय्य यावत्कुट्यां पश्यामि, तावत् सर्वत्र गाढं तमः प्रसृतं प्रतीतम् । निमेषानन्तरं कुटीकोणे निर्वाणप्रायस्य दीपस्य ज्योतिरमा- वास्यानिशि प्रकाशमानमेकनक्षत्रमिव सुदूरव्यवहितं विभातिस्म । महात्मनः पुरः प्रज्वलतोऽग्निकुण्डस्य मन्देन तेजसा महात्मनः शरीरम- प्यस्पष्टं लक्षितम् । पाश्र्वे उपविशन् मेघश्यामस्तु चित्रलिखित इव तूष्णी- मासीत् । कशाऽभिहत इव सद्यः प्रकृतिस्थो ऽहमभवम् ।

((gap}} यथा कश्चित् सुखस्वप्नं दृष्ट्राऽकस्माज्जागर्ति, तस्येव मम दशाऽभूत् । शनैः शनैर्मम सर्वाः शक्तयः परावृत्तः । “वत्स ! निर्वाणोन्मुखे दीपेतैलं देहि' इति महात्मनो गभीरा वाक् श्रवणपथमुपगता । तदाकर्ण्य मेघश्यामः सुप्तोस्थित इव गत्वा दीपे तैललं ददौ । तैलनिषेकालब्धबलो दीपः कुटीगतेन तमसा योद्धुमारभत । प्रकाशाऽभूत्कुटी । मया दृष्टम्, महात्मा तथैव गम्भीरनिर्विकाराकृति यथास्थानं स्थितोऽस्ति । मया कम्पमानगिरा पृष्टम्–“भगवन् ! केयं लीला ? कीदृशोऽयमदुतो व्यापारः, यद्दृश्यं मया दृष्टम्, तत्किमंशतोऽपि सत्यम् ? उत विकारविलसितम् ? कथ्यतां भगवता । छेिद्यतां त्वरितमसौ मम संशयः” ।

 महात्मा सस्मितं जगाद्–“वत्स ! यत्त्वया दृष्टम्, तत्सर्वथा सत्यमेव यत्त्वया द्रष्टुमिष्टम् , यcच पृष्टम्, “कीदृशीं भार्यामहं कुत्र लभेय” इति मया तस्यैवोत्तरं दत्तम् । अपि सम्पन्नस्ते सन्तोषः ?"

 अहमवदम्–“सन्तोषः, न हि भगवन् ! भूयानसन्तोषो मयाऽधि- गतः, पूर्वापेक्षया शतगुणिता मे चिन्ता संजाता । इदमभिधीयतां भग- वता-कुतः सर्वमिदं सम्पन्नम् ? ईदृकू चित्रं मया कथं द्रष्टुं पारितम्, यत्र सर्वाणि पात्राणि जीवन्तीव चेष्टन्तेस्म । किमीदृग्विधमिन्द्रजालं सम्भवति ?"

 महात्मा स्थिरगिरा बभाषे–“कुतो न सम्भवति ? न सम्भवति चेत् कथं दृष्टवानसि । मया पूर्वमेवोक्तमासीत् यदिच्छाशक्तिमहिन्ना सर्वमपि-