पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/2

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‘मास्टर'मणिमालाया एकपञ्चाशत्संख्यको मणिः (साहित्यविभागे २) [ प्रथममध्यमपरीक्षाश्रेणिगतच्छात्रवृन्दस्यानुवादा भ्यासेऽत्यन्तमुपयोगिनी ] दिव्यदृष्टिः [ श्रद्रुतरसमयी सरला लघुकथा ] काशीरथराजकीयसरवतीभवनपुस्तकालयोपाध्यक्षेण, साहित्याचार्येण, साहित्यवारिधिना, 'विद्वश्चरित पश्च क’ ‘अभिज्ञानशाकुन्तलटीकालक्ष्मी दुरि द्राणां हृदयम्’ ‘अलङ्कारसारमञ्जरी' प्रभृत्य ! नेकप्रन्थप्रणेत्रा, ‘अमरभारती सम्पाद्केन |‘खिस्ते'इत्युपाख्य नारायणशास्त्रिणा काशीस्थ ‘संस्कृतबुकडिपो’ इत्यस्याध्यचैः ‘मास्टर खेलाड़ीलाल ऐण्ड सन्स् ‘मास्टरप्रिण्टिङ्गवक्र्स नाम्नि मुद्रणागारे संमुद्रय प्रकाशिता मूल्यमाणकचतुष्ट्यम् ई० सन १९३६