पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-उपास्यस्वरूम् प्राणो ब्रह्म बृहस्पत्यानन्दः ब्रह्म अनन्तम् " आनन्दहेतुः " एकमेव परमार्थसत्यम् .. झ-जिज्ञासा - ज्ञानप्रकाशः ब्रह्म- " ब्रह्मज्ञानम् ब्रह्मज्ञानमेव ब्रह्मप्राप्तिः ब्रह्मण अवाङ्मनसगोचरत्वम् ... "} 22 अवाच्यत्वम् आनन्त्यप्रपञ्चः आप्तकामत्वम् कामयितृत्वम् . जीवात्मना प्रवेश: नामरूपव्याकरणम् पर्यालोचकत्वम् मायिकः सर्गप्रवेशः.. " सिसृक्षा ब्रह्म देहादिचेष्टावैषयिकानन्दहेतुः नित्यानन्तस्वतन्त्रम् ... ब्रह्मप्राप्तिर्नाम स्वरूपाभिव्यक्तिः ब्रह्मप्राप्तिप्रश्नाः ब्रह्मबोध-द्वारम् –अन्तरङ्गसाधनम् ब्रह्ममीमांसा . ब्रह्मयज्ञसिद्धयर्थो मन्त्रः

ब्रह्मलक्षणम्. ब्रह्मविज्ञानसाधनम् ... ... ... (३). पृ. ६८ | ब्रह्मविदः सामगानम् १२२ 32 १०४ ब्रह्मविद्या ५२ - ३ | ब्रह्मविद्याप्रकाशः ९७-८ | ब्रह्म विद्याविषयः ९५ | ब्रह्म विद्वदनुभवसिद्धम् १२० | ब्रह्मवेदनं परमपुरुषार्थः २८-९ | ब्रह्म सच्च त्यच्च ५१ १०७ ११५ ५४ ५९ ९१ ८८ "" ९० न पुण्यपापलेपः ब्रह्म सत्यम् . " ... ... ... ब्रह्मसद्भावः ब्रह्म सुकृतम्–स्वयंकर्तृ-पुण्यम् ब्रह्मसूत्रम् ब्रह्मस्वरूपलक्षणम् ब्रह्मात्मनैक्यम् ब्रह्मात्मैक्यम्... .... ब्रह्मानन्दस्य जन्याजन्यविचारः विषयानन्दद्वारा- "" ऽनुगमः.. ब्रह्मानन्दैक्यम् ब्रह्मैवातीन्द्रियरसः भाष्यस्य संप्रदायपूर्वकत्वम् भाष्योपोद्धातः भूतसृष्टिः ८८-९ ८९ ५३ ४६ ८५ १२० भृगुवल्लीप्रवृत्तिनिमित्तम् ... भेददर्शनस्य भयकारणत्वम् भेददर्शिनो विदुषो ब्रह्मभयम् ११९-१२० २८ | भेदपक्षे नाभयप्रतिष्ठा ४७–५४ | भोक्तृभौतिकप्रपञ्चसृष्टिः... १२१ - ४ | मङ्गलाचरणम् ११७ १२५ ४५-११८ ४५ ९५ ५६-८ ९५ ५१ ८३-६ ४५ ४८ ६१ १३३ १०१ 27 १३३ ९७ १ ६२ ११९ ९९

"

११२