पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपासकस्य स्वरूपप्रतिपत्ति- द्वारम् उपास्यब्रह्मस्वरूपम् ऐहिकामुष्मिकफलसिद्धय उ पासनाविधिः ओंकारवाच्यब्रह्मोपासना . कर्मकाण्डार्थः कर्मणां मोक्षसाधनतापक्ष: त- निरासश्च कर्मणो ज्ञानाङ्गत्वनिरासः... कर्मदेवानन्दः कर्मसु प्राशस्त्यंन मतभेदः कर्मावधिः केवळकर्मणां मोक्षसाधनत्व- खण्डनम्... गुहाशब्दार्थाः चिरलोकलोकपित्रानन्दः जीवन्मुक्तस्य सर्वात्मैक्यम्... ज्ञानकर्मणोस्त्रिविधसमुच्चयनि- रास: ज्ञानकर्मसमुच्चयनिरास: ज्ञानस्य कर्माङ्गत्वम् ज्ञानादेव कैवल्यम् तप एव ब्रह्मज्ञानसाधनम्... तै. उ. महावाक्यम् दानप्रकारः ... ... (२) पृ. दृष्टादृष्टोपकारी ग्रन्थपाठनियमः २० | देवगन्धर्वानन्दः... २० | देवानन्दः द्वैतम्–मायामात्रम् ८८, ११० १२ | द्वैताग्रहणमात्मनः स्वतःसिद्धम् १११ द्वैताद्वैतचर्चा ३६ | निर्गुणविद्याविघ्नशान्तिः ४१ निर्विकल्पं ब्रह्म २४ १०८, ११० २ निन्दितपुरुषाव्यवहार्यत्वे निर्णयोपायः ३४ निन्द्यानिन्द्यकर्मविवेकः १०३ | परप्राप्तिः २८ | परमपुरुषार्थः... परमं व्योम परमश्रेयउपायचिन्ता ३ | परोक्षापरोक्षे मूर्तामूर्ते ५६–७ | पाङ्क्तषटकस्योपासना १०३ पुण्यपापयोस्तापहेतुत्वम् १३४ पुराणम् ... ३८ प्रजापत्यानन्दः ३९-४० | प्रणवोपासना... ३८ | प्रतीचोऽद्वितीयब्रह्मत्वम् ४१ | प्रवेशवचनहेतुः १२२-१२४ प्रवेशवचनार्थः ...

पृथिव्याद्यपाधिब्रह्मोपासनाविधिः १०३ १०४ १०५ | प्राणभृदुपाधिषु तारतम्यम्... ३४ प्राणमयकोशः ४४ ११५ ५८-९ ५८ ५६-७ ३५ ९४ २३ ११६ ११९ २२ २४-६ १०५-६ ९३ ९३-४ ६७-७१