पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अकुर्वन् विहितं कर्म अक्षितमसि अग्निमीळे पुरोहितम् अग्निहोत्रं जुहुयात् । अग्निहोत्रं जुहोति अङ्गेषु स्तुतिः परार्थत्वात् अत एव चोपमा सूर्यकादिवत् अथ त्रयो वाव लोकाः अथ यत्रान्यत्पश्यति ... तदल्पम् अथाऽत आदेशो नेति नेति . अथातो धर्मजिज्ञासा अथातो ब्रह्मणः परिमरः अनुदिने जुहोति अनेन जीवेनात्मनानुप्रविश्य अन्धगोलाङ्गूलन्यायः अन्धो मणिमविन्दत् अन्योऽसावन्योऽहमस्मि अपाणिपादो जवनो ग्रहीता अप्रतीका लम्बनान्नयतीति बादरायणः अब्राह्मणादध्ययनमापत्काले ... तैत्तिरीयोपनिषत् - अवतरणसूची. मनुस्मृ. ११.४४ छां. उ. ३.१७.६. ॠ. सं. ९.९.१. ... ... ... ... ... ... अम्बुवदग्रहणात्तु न तथात्वम् अयमात्मा ब्रह्म अरुणया पिङ्गाक्ष्यैकहायन्या अविद्यया मृत्युं तव अष्टौ वसवः अस्तीत्येवोपलब्धव्यः ... आकाशादौ सत्यता तावदेका आचार्यस्तूहापोह - आत्मन्येवात्मानं पश्येत् ... अस्थूलमनणु अहमेवैतत्पश्चधात्मानं प्रविभज्य अहं ब्रह्मास्मि ... .…. ... ... ... ... ... ... ... ... ... .... ... ... .... ... ... ... ... ... ? तै. सं. १.५.९.१. जै. सू. ४.३.१९. त्र. सू. ३.२.१८. बृ. उ. १.५.१६. छां. उ. ७. २४.१. उ. २.३.६. सू. १.१.१. ऐ. ब्रा. ८.५.२८. ऐ. ब्रा. ५.५.४. छां. उ. ६.३.२. न्यायः तै. आ. १.११.५. बृ. उ. १.४.१०. वे. उ. ३.१९. त्र. सू. ४.३.१५. मनुस्मृ. २.२४१-२ ब्र. सू. ३.२.१९. बृ. उ. ३.४.५. तै. सं. ६.१.६.७;७.१.६.२. ई. उ. ११. तै. आ. १.९.१. कठ. उ. ६.१३. बृ. उ. ३.८.८. प्र. उ. २.३. बृ. उ. १.४.१० सं. शारीरके. १. १७८. उप. साह. गद्यप्रबन्धे बृ. उ. ४.४.२३.