पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषत् [+] सौऽकामयत | बहु स्य॒ प्रजा॑ये॒येति॑ । स तपो॑ऽत प्यत । स तप॑स॑त॒प्त्वा । इद सर्वेमसृजत । कार्यकरणसाधनान्तरापेक्षाश्च, न तथा ब्रह्मणो निमित्ताद्यपेक्षत्वम् । किं तर्हि ? स्वात्मनोऽनन्याः । [ब्रह्म-आनंन्द वल्ली

तदेवदाह - सोऽकामयत - से आत्मा, यस्मादाकाशः संभूतः 'अकामयंत' कामितवान् । ब्रह्मणः सिसृक्षा कथं ? बहु प्रभूतं, स्यां भवेयम् । कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्यादिति ? उच्यते - प्रजाथेयोत्पहेय । न हि पुत्रोत्पत्तेरिवार्थान्तरवि- षयं बहुभवनम् । कथं तर्हि ? आत्मस्थानभिव्यक्तनामरूपाभिव्यक्त्वा । यदा- 'Sऽत्मस्थे अनभिव्यक्ते नामरूपे व्याक्रियेते, तदा आत्मस्वरूपापरित्यागेनैव ब्रह्म॑णोऽप्रविभक्तदेशकाले सर्वावस्थासु व्याक्रियेते- तदेतन्नामरूपव्याकरणं ब्र- ह्मणो बहुभवनम् ; नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते ऽल्पत्वं वा - यथाऽऽकाशस्याल्पत्वं बहुत्वं च वस्त्वन्तरकृतमेव; अतस्त्रद्वारेणैवा- मात्रामात्रमिदं द्वैतम् ऽऽत्मा बहु भवति । न ह्यात्मनोऽन्यदनात्मभूतं, तत्प्रविभक्त- देशकालं, सूक्ष्मं, व्यवहितं, विप्रकृष्टं भूतं, भविष्यद्वा वस्तु विद्यते, अतो नामरूपे सर्वावस्थे ब्रह्मणैवाऽऽत्मवती, न ब्रह्म तदात्मकम् । ते तत्प्रत्यया न स्त एवेति तदात्मके उच्येते । ताभ्यां चोपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादि- सर्वसंव्यवहारभाब्रह्म । स आत्मैवंकामः संस्तपोऽतप्यत । 'तपः' इति ज्ञानमुच्यते – “ यस्यें ज्ञानमय ब्रह्मणः पर्यांलोचकत्वम् तपः ” इति श्रुत्यन्तरात्, आप्तकामत्वाञ्चेतरस्यासंभव एव त. पसंः । तत्तपोऽतप्यत तप्तवान् | सृज्यमानजगद्रचनादिविषयामालोचनामक- तद्वारेणैवेति । नामरूपशक्त्यात्मकमायापरिणामद्वारेणैव । नामरूपशक्त्यात्मिका ज- डरूपा मायाऽङ्गीकृता चेत्, तर्हि सा प्रधानवत्पृथक्सतीत्यद्वैतहानिरित्याशङ्कयाह----न हीति । आत्मातिरिक्तं किं स्वतः सिद्ध्यति, परतो वा ? नाऽऽयः - जाब्यहानेरतिरेकहा- नेश्च । न द्वितीयः -- प्रमासंसर्गानिरूपणात् । न च भिन्नदेशकालयोः संयोगादिः संभवति, (१) 'तस्माद्वा एतस्मादाकासः संभूतः' इत्यत्र पुल्लिंगेनापि 'आत्म' शब्देन ब्रह्मणः प्रकृतत्वात् पुल्लिंगनि- देश उपपद्यते । ( २ ) ब्रह्मणाप्र ० --पाठः । ( ३ ) तुल्य - चोदना हि भूतं, भवन्तं, भविष्यन्तं, सुक्ष्मं, व्यवहितं, विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुं नान्यत्किंचनेन्द्रियम् । (शबरभाष्ये १.९, २) (४) मुं. उ. १. १. ९ ( ५ ) °सः । स तपोऽ° - इति पाठः ।