पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
[ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


तस्यैष एव शरीर आत्मा । यैः पूर्वस्य ॥ सव , तस्माद्युक्तं विज्ञानमय आत्मा ब्रहृति। किंच, विज्ञानं ब्रह्म सर्वे देवा इन्द्रा 'यों ज्येष्ठं-प्रथमजत्वत्, सबूतनां वातेत्पूर्वकत्वात्प्रथमंतं विज्ञानं ब्रह्मो पासते ध्यायन्ति--तस्मिन्विज्ञानमये ब्रह्मण्यभिमनं कृत्वोपासत इत्यर्थः । त स्माते महतो ब्रह्मण उपासनाज्ज्ञानैश्वर्यवन्तो भवन्ति । तत्र विज्ञानं ब्रह्म चे विज्ञानमयोपासनस्य द्यदि वेद विजानांति, न केवलं वेदैव, तस्माद्रह्मणश्चेन्न प्रमा- द्विविधं फलम् द्यति-बाहेष्वेवानात्मस्वात्मा भावितःतस्मात्प्राप्तं विज्ञानमये ब्रह्मण्यात्मंभावनायाः प्रमदनं, तन्निवृत्त्यर्थमुच्यते’ ‘तस्माच्चेन्न प्रमाद्यति ’ इति –अन्नमयादिष्वात्मभावं हित्वा, केवले विज्ञानमये ब्रह्मण्यात्मत्वं भावयन्नास्ते (१) पापक्षयः चेदित्यर्थः । ततः किं स्यादिति १ उच्यते-शरीरे पाप्मनों हित्व; शरीराभिमाननिमित्ता हि सर्वे पाप्मानःतेषां च विज्ञानमये ब्रह्मण्या त्माभिमानात्, निमित्तापाये हानमुपपद्यते, छत्रापाय इव च्छायायाः ।तस्माच्छ ३ि मीननिमित्तान्सर्वान् पाप्मनः शरीरप्रभवाञ्शरीर एव हित्वा, विज्ञानमय (२) सर्वकामावाप्तिः ब्रह्मस्वरूपापन्नस्तत्स्थान्सर्वान्कामान्विज्ञानमयेनैवाऽऽश्मना समश्नुते सम्यभुङ्क इत्यर्थः। तस्य पूर्वस्य मनोमयस्याऽऽत्मैष एव शरीरे मनोमये भवः शारीरः कः ? य एष विज्ञानमयः ॥ प्रथमजत्वादिति । हिरण्यगर्भाभेदेनेत्यर्थः । (१) प्रवृत्तीनां-पाठः । (२) सगुणब्रह्मविदो देहपातात्प्रागेव पुण्यपापत्यागः ब. सू. ३. ३. २७ इत्यत्र चिन्तितः (३) प्राणामवासनानाशे मनसोऽप्यात्मतां त्यजेत् । कर्तुरात्मत्वमुचितं मनोऽन्तःकरणं खलु ।। ६४ ।। अहंकतैत्यदोऽशनं विशिष्टं यस्य भासकम् । तत्कर्तुरूपं विज्ञानमामत्वेनावगम्यताम् ।। ६५ ।। अहंक्रियत इत्येषोऽहंकाराख्यः स विग्रहे । आनखाग्रमभिव्याप्य स्थितो जागरणे स्फुटः ।। ६६ ।। तेन चेतनवद्देहो भाति सुनौ तु तद्ध्यात् । भवेत्काष्ठसमो देहस्तेनाकार ओमता ॥ ६७ ॥ मदीयं मन इत्युक्तेरात्मनः करणं मनः । इत्यामानं विविच्याथ तमुपासीत पक्षिवत् ॥ ६८ ॥ श्रद्धाद्याः पञ्च तत्रस्थाः कल्प्या मूर्दादिरूपतः। श्रद्धास्तिक्यमृतं बुद्धौ यथा वस्त्वनुचिन्तनम् ।। ६९ ।। यथार्थभाषणं सत्यं योग एकाग्रता धियः। महस्तु योगजं शनं चिन्याः श्रद्धादयोऽखिलाः ।। ७० ।। -लैौकिके वैदिके कर्तुविशनं ब्रह्म वेत्ति चेत् । त्यजेदामरणं नोचेद्द्ललोके सुखं व्रजेत् ॥ ७१ ॥ तैत्तिरीयकविश्वप्रकाशः