पृष्ठम्:तिलकमञ्जरी.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। शय्यापालिकासु विविक्ततामुपंगते द्वारकपाटसंघटनानविसर्पदगह- धनसारखूपोद्वारसौरमे वासभवने भूमिपालस्तिर्यगावलितकण्ठकाण्डेन बदनपुण्डरीकेण प्रत्यवयवं विलोक्य स्पृष्ट्वा च करतलेन मन्दमन्द- मानन्दनियत्पुलककलिकाकोरकितानि मदिरावतीगात्राणि किंचिदा- कुञ्चितेक्षणः सकृप इव खिन्नाक्षरोकारं शनैाजहार-~-'देवि, हढमायासितासि । मयैव गाढकृतनिश्चयेन त्वदर्थसियर्थमध्यवसिते देवतासमाराधनविधौ किमिति निष्कारणमियन्ति वासराणि प्रकृति- कर्कशजनोचितैर्वतकर्मभिः कदर्थितोऽयं सततमुखोचितस्त्वयात्मा । किमर्थमेषा मदहशय्याशयनलालिता ललितानिशायिता निरावरणासु स्थण्डिलस्थलीषु स्थलारविन्दकेसरसरससुकुमारा काययष्टिः । किमिति निर्दये निसर्गपेलवं मध्यभागमनुदिवसमुपवासैः कर्षयन्त्याकृतप्रकृति- कर्कशस्यास्य कुचयुगलस्य साहाय्यकमहो ते बालिशवम् , अहोऽना. लोचकत्वम् , अहो यदृच्छाकारिता ।" इत्यभिधाय सत्वराकृष्टसंनि- कृष्टविलासोपकरणपटलकः सविलेपनां सालंकारां सतिलकां सावतंसां सशेखरां खकरेण तां चकार ॥ दृष्ट्वा च विरतनिमेषया दृष्टया सुचिरमतिचारुणा तेन वेषग्रहणेन तैब्ध तत्कालमाविर्भूतैः प्रियप्रेमातिशयजन्मभिः स्मरविकारैर्द्विगुणतर- रम्यदर्शनां सुदृढमाशिष्य शयनीयमनयत । तत्रैव च तया सह सुष्वाप । खल्पावशेषायां च क्षपायामधोमुखविषाणकोटिनोवंचरणेन लान्छनमृगेण विधृतमूलामभागव्यत्यये बजत्यस्तमस्ताचलचकोर- कामिनीमन्दमन्दान्तिविच्छायविरसचन्द्रिके चन्द्रमसि प्रतिवेल- मुन्नतनतशिखेषु तत्क्षणमुदयमानमरुणमिव वातायनान्तरेणावलोकयत् । १. कुशे मध्ये सति कुचयुगसातीव स्थूलत्वमिति भावः, २. उपमुफ.