पृष्ठम्:तिलकमञ्जरी.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलेकमारी। ६५ व देव्याः पुत्रो भविष्यति न वेति संनिधावेव परिचारिकामिरनुयु- ज्यमानाप्रगल्मशिशूनां भीतमीतेन मनसा वचनमाकर्णयन्तीभिरुजिा- तान्यकर्तव्येन वृद्धसंप्रदायागतानि विविधौषधानि प्रयुलानेन महानरे- न्द्रलिखितानि मन्त्रकण्डकानि बनता दृष्टप्रत्ययप्रतीतपरिबाजकोपदिष्ट नीत्या सपनमगलानि प्रवर्तयता शुद्धान्तजस्तीजनेन शश्वक्रियमाण- गर्भग्रहणोपचाराभिः पुत्रकाम्यन्तीमिरन्तःपुरकामिनीभिर्विधीयमानवि- विषव्रतविशेषम् पारशुकैरपि प्रस्तुतवादिभिर्बन्दिभिरिवोचार्यमाण- मालम् अन्तःपुरसारिकाभिरपि परिमितव्याहारिणीमिराराध्यजरतीमि- रिव वितीर्यमाणराजवनिताशीर्वादम् अर्मकैरपि विनयनिभूतैः प्रवीण- पुरुषैरिव निवार्थमाणक्षुद्रदासीपरस्परकलहम् सर्वतश्च प्रशान्तेन शुचिना शुद्धवेषधारिणा परिजनेनाधिष्ठितम् उत्साहमयमिव प्रया- मयमिव श्रद्धामयमिव विनयमयमिवाचारमयमिव राजकुलमब्रजत् ।। तत्र च समाहृतसमस्तोपकरणेन परिजनेन यथाविधि विहित- मजनोपचारः सकललोकाचारकुशलामिः ससंभ्रममितस्ततो विचरन्ती- भिरिवनिताभिः कृतावतारणकमलः क्षणमात्रं विलम्ब्य ताम्बूल- कर्पूरातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजाति 'उतिष्ठत । बजामो देवतायतनेषु' इत्यभिदधानः संनिधानमाज प्रणयिजनमासनादुरुसौ। अनुत्थितासमराजलोकपरिवृतश्च तत्कालमेकहेलयोच्छलितेन संमर्छिता दिगन्तरेषु मुहुर्मुखन्यस्तकरतलपतिस्फलनविस्फारितनिनादानां बन्दिना जयशब्दकलकलेन कथितनिर्गमो द्विजावसरमण्डपानिजंगाम ॥ सत्वरनिषादिदौकितकरेणुकारूडच पश्चादपिसदेन ताम्बूळकरहवा- हिना विध्यमानचामरः पुर:प्रधावितोयीकतकनकवेत्रातीहारनिर्विश्का- मानमार्गेण गृहीतविविधहेतिना पदातिनिवहेन विराजमानः पृष्ठतः प्रक- ५ति.मं.