पृष्ठम्:तिलकमञ्जरी.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला लितेन च संश्रमोत्तालगतिना गन्धोदकक्षीराज्यदधिमृतः शातकुम्भकुम्भा- मुबहता जलाकर्पटावगुण्ठितविचित्रकुसुमदामगर्भान्वेत्रकरण्डकान्कल- यता मलयजकाश्मीरकृष्णजाकृष्णागुरुकर्पूरपूर्णानि रखमाजनानि विनता स्कन्धदेशारोपितांच विचित्ररूपान्महाहवस्त्रभारकान्धारयता गृहीत- समासपुरुषाधिष्ठितेन प्रेष्यलोकेनानुगम्यमानो राजकुलानिरगच्छत् । गत्वा च शकावतारे प्रथममेव विहितपूजासत्कारो नगरदेवतायतनेषु सर्वेष्वानुपूर्व्या विचचार । चिरदर्शनादभिनवीभूतकौतुकस्य चास्य यहच्छया पुरमासादसुरसदनमोघानवापीसहस्रसंकुलामकाल एव प्रकटितोत्सवैः पौरलोकः प्रतिमवनमुत्तम्मितानेकरागवस्त्रध्वजप्रभा- विस्तारितापूर्वसंध्यामयोध्यां पुरीं पश्यतः, कचिददर्शनादुन्मनीभूत- मानसं मान्यमृषिजनं गत्वा तदाश्रयेषु दर्शनेनानन्दयतः, कचिदुत्थाय सादरमप्रतः कृतनमस्काराअलिबन्धानगरवृद्धान्सगौरवमालपतः, कचि- सितकुसुमदामदर्शनपुरःसरमावेदितनिजप्रयोजनद्विजातिजनमवधानदा- नेनानुगृहतः, कचिद्दर्शनपथावतीर्णेषु शीर्णदेवतायतनेषु कर्मारम्भाय सपदि संपादितपूजासत्कारान्सूत्रधारान्व्यापारयतः, कचिदासन्नसेवक- निवेदितदानविच्छेदासु दानशालासु दीनानाथपथिकसार्थस्य सविशे- पमनपानशयनौषषादिदानमधिकृतैः प्रवर्तयतः, कचित्खखानितेषु सरःसु तटरोपिताना वयखच्छादिविटपिनां पालनार्थमुद्यानपालानुद्यमयतः, मार्गघटितं च सूकवादिनं दरिद्रयाचकसार्थमर्थसंभारेण भूरिणा कृतार्थीकुर्वतः, तीप्रतिमांशुकरनिपातोपतापितः खदुःखमाचिख्यासुरिव प्रत्याससाद मध्याइसमयः । सबलमुदृतहरिस्कुशेन प्रातरेव धवलितो- दयाचलछुमशिखरमवचित्य तारकाकुसुमविसरमुल्लसितेन मन्दमन्द- पल्लेम प्रेर्यमाणसन्दनो नाकमन्दाकिनीखानमिव संप्रचार्य मनसि विहायसो मध्ममध्यालरोहाम्बुलहिणीनाथः ॥