पृष्ठम्:तिलकमञ्जरी.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० काव्यमानी रामोगशालिमिः प्रकाममसूणैर्मणिशिलातलैरवनद्धनबवितीर्णाङ्गणम- तिमनोहरत्या मुरकोकबासिनामप्युत्पादितनिवासस्पृहं देवतागृहम- कास्यत्॥ तत्र चातिप्रशस्तेऽहनि यथायोग्यमर्चितसमस्तपूज्यवर्गः परिपूर्ण- सर्वावयवां सर्वप्रतिमालक्षणोपेतां सर्वालंकारमूषितवपुर्नतां सर्वलोक- लोचनानन्दजननी सर्वदोषनिर्मुक्तामत्युदारमुक्ताशैलदारुसंभवां भग- बलाः श्रियः प्रतिकृति यथाविधि प्रतिष्ठाप्य प्रतिपननैष्ठिकोचितक्रियों सुनिप्रदर्शितेन क्रमेण प्रतिदिनमुपासांचके ।। तथा हि-प्रातरेवोत्थाय प्रस्थितः प्रथमतरमुत्थितैरितस्ततो निफ तितावश्यायजलदलितकेसराणि प्रत्यग्रविकसितानामुद्यानवीरुधां कुसु- मान्यवचिन्वानः प्रयलवद्भिः परिचारकैरनुगम्यमानः, गत्वा कृत्रिमा- दिपरिसरसरिति गृहीतदन्तधावनो निवर्तितस्त्रानजपविधिः, परिधाय तत्कालधौते कलधौते इवातिधवलतया विभाव्यमाने दुकूलवाससी, विधाय संध्योपासनकृत्यम्, आगत्यायतनमुत्तमाङ्गघटितप्रन्थिनोत्तरी- पल्लवेन मुद्रितमुखो मुखोद्गीर्णमुखरवारिस्रोतोभि(यः) कनककुम्भः सुधिरमेनामभ्यषिञ्चत् । एणनाभिकर्पूरकणसंतर्पितामोदेन च स्पर्शे- त्रियहारिणा चन्दनद्रवेण विरचितारागामालेखारोपितरुचिरमौक्ति- कामरणामुदारमालतीदामप्रथितशेखरां श्रवणशिखरावतंसितैककैतकग- र्भपत्रामवदातवेषतया साक्षादमृतमथनोद्गतामिवोपलक्ष्यमाणां निरीक्ष्य सादरमुक्षिप्तकृष्णागुरुक्षोदधूपः प्रणम्य परमया मक्त्या पुरस्तानाति- दूरे समुपविष्टो मुखनिविष्टनिश्चलदृष्टिरानर्तितशिखण्डिना दत्तमार्जन- भूदास्तनितगम्भीरेण खरेण संगीतकमिव प्रस्तावयन्पुष्टार्थाभिः स्तुति- भिरतिचिरं तुष्टाव । समापितमन्नजपविधिश्चातिक्रान्ते कियत्यपि