पृष्ठम्:तिलकमञ्जरी.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमलरी। विदितवस्तुसारेतरविभागमपि समतृणप्रवालमुक्तालेष्टुलोष्ठकाञ्चनम् , परपुरुषदर्शनसावधानं सौविदल्लमिन्द्रियवृत्तिरेव वनितानाम् , भूतापट्ठ- हकमम्बुधरागमं साधुमयूराणाम् , दुर्विषहतेजसं महामन्त्रमनाविकारा- शीविषाणाम् , कासधवलगुणोद्भासितमगस्त्योदयं हृदयजलाशयानाम्, आचारमिव चारित्रस्य, प्रतिज्ञानिर्वाहमिव ज्ञानस्य, शुद्धिसंचयमिव शौचस्य, धर्माधिकारमिव धर्मस्य, सर्वस्खदायमिव दयायाः, मार्गदेशक- मिवापवर्गस्य, तैजसं मूर्त्या, पावनं चरितैः, आप्यं पुण्यैः, पार्थिवमती- तकालावस्थया, विद्याधरमुनिमपश्यत् ॥ दृष्ट्वा च तमदृष्टपूर्वमुपजातकुतूहलो विस्मयस्तिमितदृष्टिरुपरतनिमे- पतया दर्शनप्रीत्युषार्जितेन पुण्यराशिना तस्यामेव मूर्तावाविर्भूतदिव्य- भाव इव मुहूर्तमराजत । अभिमुखीभूतं च वं प्रासादस्य दिवसकरमिव पौलस्त्यभूधराभिलाषिणं सप्रमातसंध्यो वासरः सुदूरविकासितमुखः समं मदिरावत्या प्रत्युजगाम ॥ धार्मिकजनानुवृत्त्यभिमुखानि हि भवन्ति सर्वदा धर्मतत्त्ववेदिनां हृदयानि । यतः स तं तथाकृताभ्युत्थानमादरस्यातिशयपुनरुक्कोक्तखा- गतमुपारूढप्रौढपुलकप्रकटितान्तःप्रीतिमुत्पक्ष्मलोचनयुगललक्ष्यीकृतमु- खमग्रतः सपरिग्रहमवलोक्य समुपजातपक्षपातो विसृज्य मुनिमावस्य सहभाविनी निरपेक्षतामुपेक्षितनिजप्रयोजनो जन इवेतरस्तरसाभिमुख्य- मवत् , अवातर चाम्बरतलात् ॥

उपरितनकुट्टिमन्यस्तचरणं च तमुपसृत्य सविनयमवनीपतिः प्रगु-

णीकृतार्घपात्रो विधाय विधिसंपादितया सपर्यया सानन्दमानन्दपर्यशु- लोचनः प्रणम्य खयं समुपनीते सुराश्या दूरदर्शितादरया मदिरावस्या निजोतरीयपल्लवेन प्रमुष्टरजसि हेमविष्टरे न्यवेशयत् । कृतगृहागतम-