पृष्ठम्:तिलकमञ्जरी.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी । २८५

शिरसि । करिष्यसि विफलकङ्केन निपुणेन विधिना विनिर्मितं महागुणरत्नानां पात्रमुदधिपारेषु विदि(हि)तविलासमतिचारुतया लब्धपैताकमात्मनः शरीरलाभम् । आसादयिष्यसि च सानुशया मदनायत्ततादोषेण सततमनिन्धेन नामिना पच्यमाना महाहिमकरोपद्रवपीडिताल्पदिवसैरेवोपजातजराविनाशम् । तदेवं स्थिते यद्यभिमतमङ्गनेपथ्यमनुरुध्यसे, मम प्रार्थनामनुकम्पसे, महाभागमेनं सोपयोगात्करोषि निजगुणान्, आलोचयस्यात्मनो निर्वाहम् , विभेषि भाविनो व्यसनात् , अपेक्षसे जनतः साधुवादम् , इच्छसि कनकपट्टबन्धम्, तद्विलासिनि, मा विधेहि द्विधा स्व(?)म्, आश्रय स्वयंवरपथम् , मानयैनमक्षुण्णमार्गेण, भव यात्रोन्मुखी, प्रवर्तख सहिता समस्तैनात्मपरिच्छदेन, गच्छ निर्विघ्नमस्यैव रक्षिता महीक्षितः प्रभवेण,लक्ष्य निराकुला देशकालज्ञेन सूक्ष्मदर्शिना छिद्रावरणचतुरेण चारिवता प्रतिक्षणं विनोद्यमाना मया नदीनामीशम् , प्रविश निरन्तरच्छत्रखण्डच्छादिताम्बरैर्नृपतिभिः परिवृता सर्वतो दार्शतपताकाडम्वरं शिविरम् , कुरु करग्रहणोत्सवानन्दिताभिः प्रधानदासीभिः पर्यन्तेषु संचारितचामरा चैन्द्रलेखालंकृतेन मुखेन सकेरणा कौतुकानि, भव महानरेन्द्रपोतप्रणयिनी, प्रतीच्छ पूर्णापयाचिताभिः प्रकृतिभिः सादरमुपनीताः पदे पदे समधुकरकाः कुसुमसजः, भज निराकुलम-


१. निष्फलं विगतफलकं वा. २. विविधं लसनं बिभ्रमश्च. ३. केतुः सौभाग्यं च. ४. ममानधीनता कामवशता च. ५. वडवानलेन बिरहेण च. ६. महता- महीनां मकराणां चोपद्रवेण महता चन्द्रस्योपद्रवेण च. ५. कल्याणाङ्गी शरीरनेपथ्यं च ८. राज्ञः. १. राजग्राह्यभागः पाणिश्च. १०.मालोपभागमण्डनार्थं चन्द्राकारा लेखा क्रियते. ११. करणं करभूषणे मण्डने हस्तसूत्रे च, पानीयकणसहिता च. १२. प्रवहणं कुमारश्च १३. मधुकराः भ्रमराः, करका वर्षोत्पला..