पृष्ठम्:तिलकमञ्जरी.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

बिभ्रतातिभीषणं रूपमुच्चापनेनामुना मीनध्वजेन ध्वज इवोत्पापवनेन सुतरां कृतः पर्याकुलः, विक्लवीकृतं चैनमुत्कलिकाभिराभिस्त्वमाश्वासयितुमेका क्षमा, किमर्थमौदासीन्यमवलम्बसे । रक्ष सर्वथा दुनिर्वारान्मारोपद्रवान्नृपकुमारम् , आर्तोऽहमतिमात्रमत्रावसरे । वरगात्रि,त्वमस्य शरणम् , स्वं परित्राणम् , त्वमाश्रयः, त्वं विश्रामभूमिः,त्वमवलम्बनम् , त्वयायं गतिमान् , त्वया चेष्टावान् , त्वया कर्णधारिण्यास्य वचने प्रवृत्तिः, त्वया व्यापारितस्निग्धतारकया जीवितव्यम् ,त्वयानुकूलं वर्तमानयानुकूलं दैवम् , त्वयि प्रसादवत्यां प्रसन्ना देवता,त्वयि कृतानुग्रहायामनुपाहिका ग्रहदृष्टयः, प्रसीद मानिनि, परिहर श्रमम् ,आलोचय स्वकार्यमल्पमपि । मा दोलायस्व कृत्वा स्थिरमवस्थानम् । अत्रैवास्व तावत् । मा प्रकृतिपारिप्लवाभिराभिर्नीता तरलतां परमान्तरकालीभिः, उत्पत नभसि, मा निपत सागराम्भसि, मा प्रविश रसातले, मा समाश्रय दिगन्तानहृदये स्थानादितः प्रस्थिता न किंचित्प्रसाधयिष्यसि स्वार्थम् । केवलं महात्मानमेनमुद्वेगावर्ते महति पातयिष्यसि । स्वयं च कन्दर्पपीडिता पतिष्यसि । परित्यजन्ती च दूरारुढं मध्यस्थमधिष्ठातारं त्रातारमीदृशं पुरुषमात्मपरिजनस्यापि शोच्यतामुपयास्यसि । लोके च लघुतां वक्रतां कठोरतामूर्ध्वमुखतामकुलीनतामचेतनतां प्रकाशयिष्यसि । प्रवर्तिता च गुरुभिरैर्वृद्दैर्वातैरनिच्छन्त्यपि पतिष्यसि जराजर्जरदन्तपङ्क्तेः कस्यापि प्रान्तभूभृतः


१. उच्च आपो यत्र, उत् चापो यस्य वा. २. जलधिना कामेन च. ३. तरङ्गैः उत्कण्ठाभिश्च. ४. कामो मरणं च. ५. कर्णधारयुतया सकर्णया वा. ६. नाविका कनीनिका च. ७. मानोऽहंकारः मानं प्रमाणम् . ८. भ्रमणं मोहश्च. १. तरङ्गपङ्क्तिभिः परमा तरलतां नीता, परमा अन्तरङ्गा आल्पश्च १०. उद्वेग एवावर्तः प्रबलावर्तश्च ११. के जलं तस्य दर्पः, कामश्च १२. दशनाः पर्वताद्बहिस्तिनिर्यतप्रदेशाश्च १३. राज्ञः पर्वतस्य वा.