पृष्ठम्:तिलकमञ्जरी.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी

वैचक्षण्यं च क्षणः' । इति स्मिताननेनाभिहिता नभश्चरभूमिपालेन सा विलासिनी सहासविकसितेक्षणा तत्क्षणमेवोदतिष्ठत् ,अन्वतिष्ठच्च सर्वं यथादिष्टम् ।  अत्रान्तरे समारभ्यत त्रिभुवनैकमर्तुरभिषेकमालविधिः। व्यधीयन्त वैणिकैरितस्ततः प्रहततन्त्रीपरीक्षितकलध्वनिभिर्निश्चलाः कला वल्लकीषु वितीर्णविविधमार्जनानि सद्मानि । अक्रियन्त नानावादित्राणि भरतपुत्रैर्निचुलकाकृष्टप्रकृष्टवेणवोऽये गायनीगणमुपाविशन्वांशिकाः प्रक्षालनपवित्रपाणिभिः । उपानीयन्त पानीयेन सकलतीर्थाहतेन पूरिताः शातकुम्भकुम्भाः पुंभिरुत्तम्भिताभिषेककाञ्चनकुम्भा इवाभोगशालिभिः पयोधरैरुपलक्ष्यमाणाः । बभूवुरासन्नावभ्रश्च ससंभ्रममितस्ततः काश्चित्कुसुमपटलकहस्ताः, काश्चिदनुलेपनपात्रधारिण्यः, काश्चिगृहीतगन्धोदकभृङ्गारा वारयुवतयः। क्षणेन च प्रथमतरकलशवारिप्रवाहपतनशंसी समकालचलितोभयपक्षताडितनितम्बावलम्बितगर्जन्मेघमुरजैर्मक्तितो दत्तसमहस्तैरिव निशम्यमानः साध्वसादूर्ध्वमुत्पतद्भिरुदधिगोचरैर्गिरिविहङ्गैस्वासतरलिततीरशायिमहानकचक्रवालहेलापतनदूरोच्छलितभूरिजलनिवहेन सहसोत्थाय निपुणं निरूप्यमाण इव पुनरप्यमृतमथनोप्रेक्षिणा मकराकरेण मुखरीचकार दिक्कमक्रमाहतानां दिव्यतूर्याणामदृष्टमर्यादो नादः । क्रमेण च समाप्ते परमदेवस्य मजनविधौ, निर्मापिते सविस्तरं पूजाकर्मणि, प्रवर्तिते गायकगणेन मधुरमृदङ्गध्वनिमिश्रे विश्राणितश्रावकोत्रमुदि मङ्गलगीतध्वनौ, प्रनृत्वामु पर्यायेण तासु क्षितिपालकन्यकासु, क्षीणभूयिष्ठायां क्षपायामहं चित्रलेखया विरचितविचित्रवेषप्रभाबद्धपरिवेषैः प्रलघुभिर्मणिभूषणैः समन्तादलंकृतमनुषणधृताङ्गरागमङ्गं दधाना रजमध्यमध्यासितवती प्रवृत्ता च सखीभिरिव