पृष्ठम्:तिलकमञ्जरी.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विलमचारी। चिमणम्परानुलनमूहमपि निरस्मद्विलक्ष्मीयासवे गातम्यत्यावं बासुदेवमपि विश्ववतिः बहशून्यमानसं जिनमप्ववजाननिनिकाति- मेर संकुल, विरचितालकेच मसानलमकोटिमिः पहिताजा विलकविन्दुरिप बालोबानः बाविष्कृतविलाससहासेर दन्तवल्मीमित पागृहीतदर्षनेक सरोमिः सात्युगेन सत्पुरुषव्यवहारैः स्लमकरध्वन- राज्येष पुरन्त्रिविबोकैः सत्रमलोकेव द्विजसमाजैः ससमुद्रमथनेव अमसभातकलकलेन विषमावर्षिमिराभरणपाषाणसण्डैरिव पाखा? मंषितक्रमणा, जयानुरामिमिरुपवनैरिव श्रोत्रियजनैः सच्छायाविकि- कारवेदिमिरगणैरिव नागरिकगणालंकृतगृहा, सवनराजिभिः साम- सौरिव क्रीडापर्यसकपरिसरैरानन्दितद्विजा, विश्वकर्मसहसैरिव निर्मित- प्रासादा, लक्ष्मीसहरिव परिगृहीतगृहा, देवतासहरिवाधिष्ठित- प्रदेशा, महापार्थिववलथिनीवानेकरथ्यासंकुला, राज्यानीतिरिव सत्रि- प्रतिपाधमाना वार्ताधिगतार्था, अहंदर्शनस्थितिरिव नैगमव्यवहारा- क्षिप्तलोका, रसातलविवक्षुरविरथचक्रान्तिरिव चीत्कारमुखरितमहा- कूपारघट्टा, सर्वाश्चर्यनिधानमुत्तरकौशलेष्वयोध्येति यथार्थाभिधाना नगरी । या सितांशुकरसंपर्कादपरिस्फुटस्फटिकदोलासु बद्धासनैर्विला- सिमिथुनैरवगाामानगगनान्तरा यस्यां समन्तादन्तरिक्षसंचरत्खेचर- मिथुनस्य शुचिप्रदोषेषु शोभामधरीचकार विद्याधरलोकस्य । यस्याश्च गगनशिलोल्लेलिना प्राकारशिखरेण स्खलितवर्मा प्रस्तुतबाटुरिक प्रत्यप्रवन्दनमाला श्यामलामधिगोपुरं विलम्बयामास वासरमुखेषु रविरवाश्चपडिमरुणः । यलो व प्रियतमामिसारप्रचलितानां पण्या- समामालावण्यसंवर्षिताभिरामरणस्मांशुसंततिमिः सम्मिततिमिरोदया मपनदीर्षिकासरोजवननिद्रामिरन्बमीरन्त रजनीसमारम्मा: । या क