पृष्ठम्:तिलकमञ्जरी.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४३ काव्यमाला

शासनानन्तरमेव साध्वसादाधोरणैरकृतसत्वरोपसर्पणैरनर्पितां कुसुमवशमुद्वहन् मामद्रिगह्वरात्ततो निर्गत्य तेनैव गिरितटेन यथोत्तरप्रकटितजवः पृष्ठतो वहद्भिरनवरततर्जितजात्यवाहैवाहिनीपतिमिरन्यैश्चाबद्धपरिकरैः परिकारमेण्ठवण्ठपायैः प्रजविभिः सैन्ययोधैरनुबद्यमानः कियन्तमपि मार्गमगमत् । अन्तरितेषु च निरन्तरैर्वनतरुस्तम्बैर्विलम्बितेषु सर्वेष्वनुपदिषु लोकै केन मार्गवर्तिना विषमपाषाणपटलस्थपुटितावतारेण वनतरङ्गिणीश्रोतसा भमगमनत्वरस्तरसान्तरिक्षमुदपतत् । उत्पत्य चातिदूरमूरीकृतकुबेरदिङ्मुखाभिमुखयात्रो गात्रनिर्वापणाय परितः प्रकीर्णेन विस्तारिणा कराप्रशीकरजलासारेण निर्भरान्धकारितगगनगर्तः पुष्करावर्तजलद इब संवर्तकालमरुताहतो वेगमतिमहान्तमतनोत् । तेन चास्य वेगातिशयेन संजातगुरुविस्मयोऽहं मुहुर्मुहुः कौतुकादधोमुखक्षिप्तदृष्टिरस्फुटोपलक्ष्यमाणग्रामनगरां कीटप्रायजनपदां दूर्वाप्रतानोपमानविततवेलावनखण्डां गण्डशैलतुल्यप्र....विन्ध्यसह्यप्रमुखभूधरामुरगकन्यकानिमोंकसदृशमन्दाकिनीपुरःसरमहासरित्प्रवाहां नड्डलाकारमानसप्रभृतिदिन्यसरोवरां सर्वतस्तव चक्षुषा परिच्छिद्यमानविस्तारामतिदवीयस्तया रसातल इव प्रविष्टामन्धकूप इव निपतितां जातानुतापेन मधुरिपोराच्छिद्य बलिनेवात्मसंनिधावानीतामधिपर्यन्तामवनिमीक्षमाणः, कचित्समासन्नतया तपनमण्डलस्यातिदुःसहेन तापोष्मणा दलमानकायः, कचिदयत्नातपत्रतां गतैरम्भोदपटलैरुपरिविस्तार्यमाणमांसलच्छायः, कचिदप्रवर्त्मनाभिमुखमापतद्भिः सिद्धावन्यमिथुनैः करिभयाहूरत एव विहितापसरणः, क्वचित्तरलितोत्तरीयपटलवेन तुगिरिशिखरनिर्भरवायुना स्वयमुद्भूततालवृन्तेनेवापनीत-