पृष्ठम्:तिलकमञ्जरी.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवासवाप्रवणविकवस्य विरूपतो देवस मेषवाहनख मुलं दर्श वितव्यम् , आश्वासनं या कर्तव्यम् । तत्कि वृथैवात्र सितेन । अजामि वैतानमनुसस्नमुमेव गजगमनमार्गम् । अन्वेषयामि तदुपा- सवर्तिषु प्रामेषु नगस्वाश्रमपदेषु काननेष्यपरेषु च संभाव्यमानत- दवसितिषु रम्यमानेषु कुमारमनुमिताधियोगस्य सततमन्षिप्यती भविष्यत्यवश्यं मम कापि तद्वृत्तान्तोपलब्धिलब्धनिर्गमा निसर्गकि- महाभ्यः कलाभ्यः प्रमेव मृगलाञ्छनं छसमपि तमाविष्करिष्यति विम्ममाणा दिम्मुखेषु सद्गुणख्यातिः । कर्ष पुनः प्रयातव्यम् । न अपदनववृतथातव्यदेशे दुरारोहशिखरिणि दुःखोत्तारसलिलासंस्यनि- प्रगाने वैताचवमनि सपृतनापरिकरस युज्यते गमनम् । नापि निरूपधिखामिमतौ कुमारमनुगन्तुमुत्सुके सर्वत एव राजलोके कति- मयासपुरुषकृतसाहायकेन शक्यते तवकत तदसंस्थाप्य परिजनमना- पृच्छय बन्धुवर्गमेकाकिना निशीथे प्रसासन्यमित्यर्थादुपागसमिति विहितसंकल्पस्तरुपममुश्चत् । मकरोष तत्रैव दिवसे यात्राबुद्धिम् । भयावबुद्धतदभिप्रायः प्रयाणशुद्धिमिव प्रद्युमुपसर्प परिणतज्योतिष- मतुषारदीधितिमस्तमयरागः प्रखामवन्दनमालकिशलयानीव गृहीतुम- बनीतलादपशिखरेषु शाखिनामारुरुहुरातपच्छेदाः । शुभेतरालापस- परमपरेव विस्तारितानि बद्धकोलाहलानि शनिकुलानि तरुफूलाब- कोटरेषुः । उपवनराजिमशुध्धर्थमनेफशो दृष्टसलिलाकृष्टिसामथ्र्य- मपराम्भोषे जलमयहे तपममण्डलपटीताम्रभाननं निचिशेप क्षपा- माः संध्यारागस्तांशुकमारियो विलासिम्य इव गगनमरकतसा- चारितस्तारक्तमिसंदविलोम्मिश्रदूपिल्लवाः परस्पर संजग्मिरे बमा । रासोनि खत्तमनमिष कजगाम । न्योलत.