पृष्ठम्:तिलकमञ्जरी.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुषहतैरनुभूतदुःसहमभुवियोमदुःखक्षामतनुमिरवनीपतिभिरन्यैश्च प्रण- विमिः प्रधानपुरलैः सार्धमाहारविधिमन्वतिछन् । उपस्पर्धनादि- कृत्यावसाने सर्वदा खकर्मादहितकार्मनिर्मिततार्णमन्दिरोदरास्तीर्णम- ध्यास्त्र शयनीममपनीय च क्षणमात्रमुपलभनिद्रो दाधीयसा रजनी- जागरणेन जनितमङ्गजाब्यमीपद्वलितनयनः शयननिकटे समुपविष्टं .शय्यापालकं तं पूर्वमुपसनिधीकृतं कुमारसत्कं लेखमयाचत । कि वोत्थाय सत्वरेण तेन गृहीत्वा गृहीतार्थमपि पूर्वमपूर्वमिव स्या- मुष्टय विमार्य च पुरस्तात्मीतिविस्तारितेम चक्षुषा पिबनिवोपन - मिवान्तः प्रवेशयनिष पुनः पुनरवाचयत् । अकरोच चेतसि मा- रस लेखोऽयं सहखलिलित इति । लिपिप्रत्यभिज्ञानाचावदवगतं गया चायमबाप्यनभिगतगाउपाण्डिमि नूतने ताडीपत्रशकले निहितसा- धातुद्राक्षरो यथा चावचूर्णितः क्षोदीयसा वर्णरेणुकणनिकरेग दृश्यते, तथा कापि दिव्यजनसंचारोपिते वनोद्देशे कृतस्थितिना कुम्भ रेण लिखितः । किमर्थ पुनरिह स्थानमात्मीयमविशेषेण निर्दिष्टम् । सूनमिष्टोऽहं समरकेतोः सनामतः प्रकटितेषु निकटवर्तिपु ग्रामक बारादिषु विशेषु विगतसंशयो पूरदेशसमपि मामनुसरिष्यति । आज संध प्रतिदाविलाये दीर्घकालमधानि लेशमतिमहान्तमासादयिष्य सीति सहितवान्-अहो मूवताल । जानाति मेहनिर्भरां मवन्ता- करणवृत्तिम् । न वेदमवगच्छति यदुत मस्परोक्षे कथंचिदप्कान गृहे सासति । अविदिताश्रयच महर्शनालया समुद्रपर्यन्तां पर्यट- पटवीमतिमामायासपात्रं भविम्वति । किंवा ममतेन चिन्तितेनः। नवासमया समाविष्टेनापि शिविरसंरक्षणाय नमाविह सातम्यम् । जाति हमारेष सह निर्गल सम्बत्येकाकिना प्रनिम साकेतमाल