पृष्ठम्:तिलकमञ्जरी.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मतिहृयवर्णगन्धरसमुत्कृष्टमूलसंपद्भिः सूपकारशास्त्रोपलब्धैर्यथावसरमु- पकल्पितैरनरूपबहुमिनवैर्द्रव्यविशेषैरुपस्कृतानेकमक्ष्यलेखपेयप्रकारमा- खादयांचकार । परिवृतो राजपुत्रैरुपवने तत्रैवाहारमुपस्पृश्य चात्रात- धूपधूमवर्तिरुद्वर्तितवदनकरतलः कुरङ्गमदकर्पूरामोदिना चन्दनद्रवेण स्पर्शसंवेदनानन्दमन्दीकृतभुजपरिस्पन्दाभिरविरतस्यन्दमानहस्तारविन्द- संपादितान्तःप्रीतिमिः प्रसाधिकाभिरतिमात्रमतिचिरेण निर्वर्तितकुक- मोद्वर्तनक्रमः शिरसि घटितपाटलाकुसुमसारमेरमल्लिकामुकुलमुण्डमालो यथासनमुपनीतताम्बूलकुसुममाल्यानुलेपनैः प्रणयिलोकैः सहारब्ध- विविधसंकथस्तस्यौ । कांचिदपि वेला गते च विरलतां विलीनतापे तपनतेजसि तरलितस्तिलकमञ्जरीसंगमामिलाषेण तत्कालसमुपस्थिता- वधेर्गन्धर्वकस्यागमनमार्गमवलोकयितुमभ्यग्रवर्तिनः शिखाप्रचुम्बिताम्ब- रकोडमाक्रीडशैलस्य शिखरमारोह । तत्र चोर्ध्वस्थितः पुरस्तादवस्थितस्य प्रेयसोऽन्यतममृत्यस्य प्रतिस्कन्धं समर्पितालभारो निवारितातपश्रीकृतातपत्रेण छत्रधारेण तत्काललब्धा- बसरैरवारितः प्रतीहारलोकेन प्रविश्य पार्श्वतः स्थितैः प्रणयवाचालै- रुपानपालेरावेद्यमानरामणीयकेषु लतामण्डपेषु तरुखण्डेषु सारणिस्रोतःसु कृत्रिमनदीसेतुबन्धेषु केलिवापीकूलजलयनेषु चाभिनवकृतसंस्कारेष्व- न्तरान्तरानिक्षिसचक्षुरीक्षमाणो दक्षिणाशां ताक्दाते, याक्दस्तशिखर- मगादशिशिरगभस्तिः । स्त्रोकावशेषे च दिवसकरधामनि श्यामाय- मानेषु दिमागेष्वनागमनेन गन्धर्वकस्स किंचिम्लानमुखकमलशोभो दिवस इव नभसः क्रमेण क्रीडाचणदक्ततार । जगाम च खावासम् । भासीनच शयने चिन्तयन्मुहर्तमार्तेन चेतसा तस विलम्बकरणानि कच्छासनिद्रो निशामनमत् । अपरेपुरपि तेनैव क्रमेणोपानमगमत् ।