पृष्ठम्:तिलकमञ्जरी.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमलरी १६७ न प्रकाशितम् । अनेन च मनागसमग्रशोभोऽयम् । तदधुनाप्यस्ख शोभातिशयमाधातुं प्रेक्षकजनस्य च कौतुकातिरेकमुत्पादयितुमात्मनश्च सर्ववस्तुविषयं चित्रकर्मकौशलमाविष्कतुं युज्यन्ते कतिचिदस्या नरेन्द्रदुहितुः प्रकृतिसुन्दराणि पुरुषरूपाणि परिवारतां नेतुम् । अविस्दो हि कन्यकारखाग्रामं गतानां मनुष्यसन्निधिः ।', इति न्याहरति हरिवाहने स प्रतिव्याजहार--'कुमार, युक्तमादिष्टम् । युज्यते तस सर्वमेतद्यः सामान्यकन्यकायाश्चरितमालिखति । मया तु नेदं तथा । किं तु कस्याश्चित्पुरुषविद्वेषिण्या यथादृष्टं रूपविलासचेष्टितं च प्रकरितम् । इदं चेत्थमेव प्रकाश्यमानमुपपन्नं भवति नान्यथा । तेनापरिज्ञानमनवधानमनुचितज्ञतामनभ्यासं चात्र विषये न मे संभाव- यितुमर्हति माननार्हः । यदि कुतूहलं कुमारस्य पुरुषरूपनिर्माणविषयमपि नैपुण्यं द्रष्टुं ततस्तान्यपि दर्शयिष्यामि । सत्वरोऽहमत्र कर्मणि निजेनैव प्रयोजनेन । यदि वा किमन्यैः पुरुषरूपैः । कुमारस्यैव तावन्मुख्य मया रूममभिलेखने संप्रति कारणं किंचिदस्ति तच वर्णयामि । संक्षिप्तरेव वर्णैराकर्णयतु कल्याणराशिः । अस्ति वैताब्वे शैले सकलभारतवर्षलक्ष्मीविलासतरूपमनल्पकल्पतरुखण्डमण्डितानेकसार्वर्तु- कोपवनरमणीयमनणुमणिगृहप्रभाप्रभावदुर्विभावदिनविभावरी विभाग चतुरङ्गछूतमिव सुनिरूपितत्रिकचतुष्करचनं रथनूपुरचक्रवालं नाम विद्याधरनगरम् । तत्र भरतसगरादिराजसदृशो विश्वत्रितयविस्यात- कीर्तिनीतिशास्तनित्यविहितासक्तिव्यक्तशक्तित्रयः शत्रुषड्वर्गनिग्रहपरः पराभिभूतभूपतिशतशरण्यो धर्मारण्यपरिसर इव सततमभ्यक्तनिधिः संयमैकवनैमुनिभिरतिहतविद्याबलो महाबलैरप्यरातिमिरधिपतिः सम- प्राया अपि दक्षिणश्रेण्या महाभुजपराक्रमश्चक्रवर्ती चक्रसेनो नाम)