पृष्ठम्:तिलकमञ्जरी.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। कलाशास्त्रपारगेण माहामागेन । इति । हरिवाहनस्तु तं प्रत्युवाच -'बालक, किं शिक्ष्यते तव । स्रष्टा स्वमस्या जगति विद्यायाः। सुजनतेव स्वभावमधुरा जन्मान्तरयाताभ्यासादुपागता तवैषा चित्रगतिः। विनीततायामिवास्सामरूपमेव ते यापदेष्टा गुरुजनः । इदमनेकचम्पका- शोकतिलकतालीतमालमालितकूलमुत्तालकनकाम्भोजशोमिरजोजीवितै- दिव्यमिति बालिशैरपि व्यज्यमानमुचितेन क्रमेण परिणाहिनि क्षोणिधरशिखरपृष्ठे प्रतिष्ठापितमपारंपरिसरं सरः । इमान्यतिसुन्दराणि लवलीलतासदनानि पूगगहनानि नागवल्लीपत्रमण्डपकतलकुट्टिमानि च तीरदेशेऽस्य दर्शनानि । असावत्र निर्यलचारुणि रमवालुकासैकते संचरन्ती पादचारेण सहचरीवृन्दपरिवृता राजनीतिरिव यथोचितमव- स्थापितवर्णसमुदाया दिनकरप्रमेव प्रकाशितव्यक्तनिनोन्नतविभाग स्थागमूर्तिरिव रुचिरावर्तनामिः सम्यगभिलिखिता शिखामणिरखिल- स्यापि रमणीचक्रस्य चक्रवर्तिकन्यका । एतानि चास्याः परिवारलोकेन प्रचलता पुरस्तरलितानि त्रासाद्विहायस्युडीयमानान्युड्डीनानि च साक्षात्सचेतनानीव प्रकाशितानि पक्षिमृगमिथुनानि । सेवाचाटुचतुरश्च निपुणमवस्थापितोऽयमस्याः स्थानस्थानेषु निकटवर्ती प्रवृत्तो निजनिज- व्यापारेषु रुचिरवेषो वारयोषिजनः । तथा बसावुपरि घृतसितातपत्रा गगनमध्यारूढहिमकरे च पौर्णमासीरजनिः । पृष्ठलमा प्रतिपदमिमा- मनुसरत्येषा सविभ्रमोल्लासितकनकदण्डा प्रावृडिव सतडिद्गुणा नूपुर- ध्वनिश्रवणधावितानुत्सारयति गतिमार्गरोधिनो राजहंसानि यमुरिक्षत- पाण्डुपत्रपीठकासमुपसृत्य सत्वरा प्रसारिते तिर्यगुपनयति करतले ताम्बूलमस्याः। किंबहुना । यद्यदवलोक्यते तत्तत्सर्वमपि रूपमस्स चित्रपटस्स चारुताप्रकर्षहेतुः । एक एव दोषो यदन पुरुषरूपमेकमामि