पृष्ठम्:तिलकमञ्जरी.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी। पितशङ्कुसंयम्यमानतनिनणीकेष्वितस्ततो विस्तार्यमाणेष्वमात्यपटसद्मसु दूरविक्षिप्तकण्टकद्रुमविटपवलयितावासेप्यावासयत्सु सत्वरान्तर्वंशिक- निवेश्यमानशुद्धान्तवनितानिशान्तेषु सामन्तेष्वप्रतीक्षितवितन्यमान- दूष्ये निषीदति मणिस्थलीषु स्थूलवसनाच्छादितवपुषि निद्राभरा- लसदृशि विलासिनीजने पुष्कलशुष्कचन्दनकाष्ठसंदीपितानलेषु मुहु- र्मुहुर्जठरपृष्ठपरिवर्तनेन व्यपनयत्सु परुषरजनीपवनसंपर्कजनितमङ्गजा- द्यमूर्ध्वस्थितेषु दुःखितपदातिषु प्रकाशितनभसि तिरस्कृततरुलता- लीनतमसि विप्रलब्धप्रभातसमयोत्सुकचक्रवाकवयसि विलुप्सशैलौष- धिज्वलनतेजोयशसि भग्नवनचरमिथुनरहसि संक्षोभितक्षपावरसदसि सर्पति दिक्षु सर्वतः संधुक्षितानामाशुशुक्षणीनां महीयसि महसि मुखरितदरीमुखे प्रवृत्ते वातुमन्तःशिबिरमृद्वत्तसैनिकोपद्रवप्रकुपिता- द्रिनिश्वास इव शोष्मणि सधूमे क्षपाचरमयामानिले सहसैव तस्य शिखरिणः पश्चिमोत्तराद्दिगन्तरादुदधिमारुतप्रेरितो विरुतसंघात इव संनिकृष्टप्रभातसमयनष्टनिद्राणां वरुणयानवाहनहंसयूथानामाभरण- निखन इव स्वनिवासवीथिप्रस्थितानामसुरनगराभिसारिकाव्रातानामनार- तप्रसृतमुरजमृदङ्गझल्लरीकांस्यतालझास्कृतिरन्तरान्तरा विसर्पदुच्छृङ्खल- शाकाहलाकोलाहलः स्फुटपसूतटङ्कारेण वारंवारमास्फालितद्विगुणबा- हुफलकानामुल्लासितो मल्लानामास्फोटरवेण सविस्तरस्तुतिवृत्तपाठपुरःस- रीभिरितस्ततो विस्तारितस्तारमुच्चरन्तीभिश्चतुरचारणवृन्दजयशब्दपरंप- राभिरनेकवेणुवीणासहस्वरवसंवर्धितः प्लावयन्निवामृतस्रोतसा गगनमार्ग- माजगाम तं प्रदेशमतिशयश्रव्यो दिव्यमङ्गलगीतनिनदः । श्रुत्वा च तमहमश्रुतपूर्वमवधाननिश्चलेन चेतसा परमयोगीव क्षणमात्रमुपजात- अमनद्दर्शनाभिलाषः प्रेष्यनिकटवर्तिनं नरेन्द्रलोकमात्मपरिजनं च